पृष्ठम्:रामकथामञ्जरी.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ना "इतो द्वियोजने तात, बहुमूल फलोदकः । देश बझुमृगः श्रीमान् पञ्चवक्ष्यभिविश्रुतः ॥७॥ लत्र गत्वाश्रमपदं सीता-लक्ष्मण-सङ्गता रमुख त्वं पितुर्वाक्यं यथोक्तमनुपालयन्" |८|| बाम पञ्च ततः पञ्चवटीं गत्वा नाना-व्याल भूगायुताम् । वटी गमनम् राघवः पर्ण-शालायां हर्षमाहारयत्परम् ॥९॥ वसतस्तस्य तु सुखं राघवस्य महात्मनः । तुं देशं राक्षसी काचिदाजगाम यहच्छया ॥१०॥ 7 युग्मकम् ) सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगनी राममासाथ जहर्ष त्रिदशोपमम् ॥११॥ बभूवेन्द्रोपों तञ्च दृष्टना सा काम-मोहिता । निकृत्त-कर्ण-नासा चाभवद्रामानुजेन सा ॥१२॥( अभिविश्रुता.) सिद्धः । ( नानाविध . व्यास: मैड माधुता व्याप्ताम् । (आहारयत्) माहवान् । (सुखम् ) सुखेन । निदशेोपमा ) देव-तुल्यम् ! ( समस्य अनुज ) कनिमाला लक्ष्भास्तेन