पृष्ठम्:रामकथामञ्जरी.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वया रण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च। भरतस्त्वभिषिच्येत यदेतदभिषेचनम् । त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥७९॥ एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन । सत्येन महता राम तारयस्व नरेश्वरम् ॥८॥ तदप्रिय ममित्रघ्नो वचनं मरणोपमम् । श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत् ।।८१॥ रामस्य कैकेय्याः संदेह-निराकरणम् "नाहमर्थ-परो देवि लोकमावस्तुमुत्सहे । विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम् ॥८२॥ नह्यतो धर्म-चरणं किश्चिदस्ति महत्तरम् । यथा पितरि शुश्रूषा तस्य वा वचन-क्रिया ॥८३॥ यावन्मातरमापृच्छे सीतां चानुनयाम्यहम् । ततोऽद्य व गमिष्यामि दण्डकानां महद्वनम् ।।८४॥" वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तथा । कैकेय्याश्चाप्यनार्य्याया निष्पपात महाद्युतिः ॥८५|| (सत्येन) सत्य-परिपालनेन । ( अर्थ-परः) धनलुब्धः स्वार्थसाधन-परो वा । (वचन-क्रिया ) आज्ञप्ति-करणम् । ( निष्पपास ) निश्चक्राम