पृष्ठम्:रामकथामञ्जरी.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ "सुमन्त्र राजा रजनीं राम-हर्ष-सभुत्सुकः प्रजागर-परिश्रान्तः निद्रा वशमुपागतः ॥१७॥ तद्गच्छ त्वरित मूत राजपुत्रं यशस्विनम् । राममानय भद्रं ते नात्र कार्या विचारणा ॥५॥ प्रतिबुध्य ततो राजा इदं वचनमब्रवीत राममानय सूतेति यदस्यभिहितोऽनया" ॥५९।। स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् । कैकेय्याः सुमन्त्राय रामानयनादेशः निजगाम नृपावासान्मन्यमानः भियं महत् ॥६॥ प्राञ्जलिं सुखं दृष्ट्वा विहा- शयनासने । राज-पुत्रधाचेदं शुसन्त्री राज-सत्कृतः ॥६॥ "कौसल्या समजा. राम पिता त्वां द्रष्टुमिच्छति । महिघ्या सह कैकय्या गम्यतां तत्र मा चिरम् ॥३२॥ अथ सीतामनुज्ञाप्य कृत-कौतुक मङ्गलः । निश्चक्राम सुमन्त्रेण सह रामा निवेशनात् ॥६३॥ रामागमनम् स ददर्शासने रामो निषण्णं पितरं शुभे। सुमुखं ) प्रसन्न-वदनम् । कौशल्या सुप्रजा ) येन सुपुत्रेण त्वया कौसल्या सुप्रजावती तं त्वाम् । (कृतः) अनुष्ठितः । कौतुकार्थं ) अमिषकोत्सवार्थं । मङ्गलं येन सः।