पृष्ठम्:रामकथामञ्जरी.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तां वै कमलपत्राक्षीमुवाच वनितामिदम् ॥३६॥ 'भूमौ शेषे किमर्थं त्वं मयि कल्याण-चेतसि आत्मनो जीवितेनापि ब्रूहि यन्मनसि स्थितम् । करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥३७॥ उवाच पृथिवी-पालं कैकेयी दारुणं वचः । "स्मर राजन् पुरावृत्तं तस्मिन् देवासुरे रणे तत्र स्वां च्यावयच्छत्रुः तव जीवितमन्तरा ॥३॥ तत्र चापि मया देव यत्त्वं समभिरक्षितः । जाग्रत्या यतमानायास्ततो मे प्रददे वरौ ॥३९॥ तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् तवैव पृथिवीपाल सकाशे रघुनन्दन ॥४०॥ तत्पतिश्रुत्य धर्मेण न चेदास्यसि में वरम् । अधव हि महास्यामि जीवितं त्वद्विमानिता। तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ॥४॥ अभिषेक-समारम्भ राघवस्याप कल्पितः । अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ॥४२॥ ( सुकृतेन) स्वपुण्येन । ( च्यावयदिति) अडभान पार्षः शत्रुः ) शम्वरः । ( जीवितमन्तरा ) प्राणहरणं विना। (निक्षेपौ न्यासरूपेण स्थापितौ । मृगयामि वाञ्छामीत्यर्थः । (प्रतिश्रुत्यः शपथ-पूर्वं प्रतिज्ञाय । ( ( समारम्भः ) सामग्री ।