पृष्ठम्:रामकथामञ्जरी.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२२) नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः चौराजिन-धरो धीरो रामो भवतु तापसः" ||४३|| ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः चिन्तामभिसमापेदे मुहूर्तं प्रतताप च ॥४४|| दशरथ विलापः “सदा ते जननी-तुल्यां वृत्तिं वहति राघवः तस्यैव त्व अनर्थाय किं निमित्तमिहाधता ॥४५॥ अञ्जलिं कुर्मि कैकेयि पादा चापि स्पृशामि ते शरणं भव रामस्य मा धर्मो मामिह स्पृशेत् ॥४६॥ पुत्र-शोकादितं पापा विसंज्ञं पतितं भुवि । विचेष्टमानमुत्प्रेक्ष्य सैक्ष्वाकुमिदमब्रवीत् ॥४७॥ "आहुः सत्यं हि परमं धर्मे धर्मविदो जनाः। सत्यमाश्रित्य हि मया त्वं च धर्मे प्रचोदितः । प्रव्राजय सुतं राम त्रिः खलु त्वां ब्रवीम्यहम् ॥४८॥ समयं च ममासूमं यदि त्वं न करिष्यसि । अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥१९॥ अभिसमापेदे ) प्राप)प्रतताप मूर्छां प्राप्तः । ( कुर्मि) इत्यार्षम् । ( विवेष्टमानम् ) विविधचेष्टाः कुर्वन्तम् । ( परित्यक्ता उपेक्षिता