पृष्ठम्:रामकथामञ्जरी.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

राम सैन्यस्य तद्द्वारा लङ्काप्रापणम् - राम रावणयोर्युद्धम् -कुम्भकर्णवध:- मेघनादस्य युद्धक्षेत्रागमनम्-तत्र च तस्य लक्ष्मणेन बधः -रावण क्षिप्तया शक्त्याऽनिहतस्य लक्ष्मणस्य मूर्छा हनूमतः सञ्जीवन्यानयनम् - तत्प्रयोगेण लक्ष्मणस्य मूर्च्छापगम:--रामेण रावणवधः लङ्का राज्ये विभीषणाभिषेचनम् --सीतां गृहीत्वा रामस्य प्रतिनिवर्तनम् - चतुर्दशवर्ष समाप्ति:-- सुग्रीवादि सहितस्य रामस्यायोध्यागमनम् -- तच्छ्रुत्वा. भरतस्य स्वागतकरणम् --रामाभिषेक:--किञ्चित्कालमयोध्यायामुषित्वा सुग्रीवादीनां प्रतिनिवर्तनम्-- 026