पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

आरोग्यशाला निरघाप्युल्लाघत्वाय रोगिणाम् ।
तेन सेनामुखी देवी भयशान्त्यै च कारिता ॥ ४६१ ॥
ख्यातिं रणपुरस्वामिसंज्ञया सर्वतोगतम् ।
स सिंहरोत्सिकाग्रामे मार्ताण्डं प्रत्यपादयत् ॥ ४६२ ॥
अमृतप्रभया तस्य राज्ञः पत्न्यान्यया कृतः ।
दक्षिणेस्मिन्त्रणेशस्य पार्श्वे देवोमृतेश्वरः ॥ ४६३ ॥
मेघवाहनभूभर्तृपत्न्या भिन्नाख्यया कृते ।
विहारेपि तया बुद्धबिम्बं साधु निवेशितम् ॥ ४६४ ॥
राशे देव्यनुरक्ताय सानुक्रोशाय सैकदा ।
पातालसिद्धिदं मत्रं प्रददौ हाटकेश्वरम् ॥ ४६५ ।।
मा भून्मोघास्य मत्प्राप्तिरिति मत्वा तयार्पितम् ।
असाधयत्स तं प्राप्य वशान्तं वत्सरान्बहून् ॥ ४६६ ॥
कृत्वेष्टिकापथे कष्टं ततो नन्दिशिलां गतः ।
भूरिभिर्वत्सरैर्मश्रसिद्धेः प्रणयितां ययौ ॥ ४६७ ॥
स्वनैश्च सिद्धिलिङ्गैश्च जाताभङ्गुरनिश्चयः ।
चन्द्रभागाजलं भित्त्वा नमुचेः प्राविशद्विलम् ॥ ४६८ ॥
विलेपावृततां याते दिवसान्येकविंशतिम् ।
प्रविश्य पौरान्प्राङ्गिन्ये दैत्यस्त्रीभोगभागिताम् ॥ ४६९ ॥
स एवं भूपतिर्भुक्त्वा भुवं वर्षशतत्रयम् ।
निर्वाणश्लाघ्यनिर्व्यूढि पातालैश्वर्यमासदत् ॥ ४७० ॥
सानुगे नृपतौ याते दैतेययितान्तिकम् ।
देवी सा वैष्णवी शक्ति: श्वेतद्वीपमगाहत ॥ ४७१ ॥
राजवंशेष्वनेकेषु राशोवंशद्वये परम् ।
द्वयोरेवात्र निर्व्यूढिं प्रजावात्सल्यमागतम् ॥ ४७२ ॥

१२ . ८९