पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

रणादित्यस्य गोनन्दवंशे रामस्य राघवे ।
लोकान्तरसुखस्यापि ययोरंशभुजः प्रजाः ॥ ४७३ ॥
विक्रमाक्रान्तविश्वस्य विक्रमेश्वरकृत्सुतः ।
॥ ४७४ ॥
तस्यासीद्विक्रमादित्यस्त्रिविक्रमपराक्रमः
राजा ब्रह्मगलूराभ्यां सचिवाभ्यां समं महीम् ।
सोपासीदासवसमो द्वाचत्वारिंशतिं समाः ॥ ४७५ ॥
चक्रे ब्रह्ममठं ब्रह्मा गलूनो लूनदुष्कृतः ।
रत्नावल्याख्यया वध्वा विहारं निरमापयत् ॥ ४७६ ॥
राज्ञोनन्तरजस्तस्य राजाभूत्तदनन्तरम् ।
तापितारातिभूपालो वालादित्यो वलोजितः ॥ ४७७ ॥
लवणार्णवपानेन तर्षोत्कर्षमिवोद्वहन् ।
यत्प्रतापो रिपुत्रीणां सनेत्राम्भोभजन्मुखम् ॥ ४७८ ॥
आसन्येरिमनोगाधवोधदण्डा इवाहृताः ।
यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ ॥ ४७९ ॥
प्रभावान वकालां जित्वा येन व्यधीयत ।
काश्मीरिकनिवासाय कालव्याख्यो जनाश्रयः ॥ ४८० ॥
कश्मीरेषु धनोदग्रमग्रहारं द्विजन्मनाम् ।
राजा मडवराज्ये यो भेडराख्यमकारयत् ॥ ४८१ ॥
विशां विपाटितारिटमरिष्टोत्सादने व्यधात् ।
घल्लभा यस्य विम्वोष्ठी बिम्वा विम्वेश्वरं हरम् ॥ ४८२ ॥
भ्रातरो मन्त्रिणस्तस्य त्रयो मठसुरौकसोः ।
सेतोश्च कारका आसन्खङ्खशत्रुघ्नमालवाः ॥ ४८३ ॥
वभूव तस्य भूभर्तुर्भुवनाद्भुतविम्रभा ।
तनयानङ्गलेखाख्या शृङ्गारोदधिकौमुदी ॥ ४८४ ॥

१ ब्रह्मगलूनाभ्यां इत्युचितम् ।