पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

ददर्श पुनरुद्यानलतावासे विलासिनीम् ।
स्थितां पुष्करिणीतीरे श्यामां पुष्करलोचनाम् ॥ ४१३ ॥
गृहीतहारमुक्तार्घा बद्धापीनस्तनाञ्जलिम् ।
महार्हैः कान्तिकुसुमैर्यौवनेनाचिंताङ्गकाम् ॥ ४१४ ॥
यावकाहारिणौ पादौ दधतीं कृच्छ्रचारिणौ ।
स्तनच्छन्नमुखं द्रष्टुं तपस्यन्ताविवान्वहम् ॥ ४१५ ॥
भास्वद्विम्वाधरां कृष्णकेशीं सितकराननाम् ।
हरिमध्यां शिवाकारां सर्वदेवमयीमिव ॥ ४१६ ॥
तां विभाव्यानवद्याङ्गीं निर्जने यौवनोर्जिताम् ।
निन्ये वारितवामेन स कामेन विधेयताम् ॥ ४१७ ॥
दधती रूपमाधुर्यपूरच्छन्नामधृष्यताम् ।
अप्सराः प्रत्यभात्तस्य सा हि चित्ते न देवता ॥ ४१८ ॥
कृपामृदुरवादीत्तं व्यथितोसि चिरं पथि ।
मुहुः सौम्य समाश्वस्य प्रार्थ्यतामुचितो वरः ॥ ४१९ ॥
स तां वभाषे शान्तो मे भवत्या दर्शनाच्छ्रमः |
अदेवी किं तु भवती वरं दातुं कथं क्षमा ॥ ४२० ॥
देवी जगाद तं भद्र कोयं ते मनसि भ्रमः ।
देवी वा स्यामदेवी वा वरीतुं त्वां तु शक्नुयाम् ॥ ४२१ ॥
इति सोभीष्टसंप्राप्तौ कारयित्वा प्रतिश्रवम् ।
दूरमुत्क्रान्तमर्यादः संगमं तामयाचत ॥ ४२२ ॥
तमभ्यधात्सा दुर्बुद्धे कोयं तेनुचितो विधिः ।
प्रार्थयस्वेतरद्यस्मात्साहं भ्रमरवासिनी ॥ ४२३ ॥
देवीं तां जानतोप्यस्य नाभूदवहितं मनः ।
निरुद्धा वासनाः केन जन्मान्तरनिवन्धनाः ॥ ४२४ ॥