पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

ते तमुच्छुष्क मृल्लेपरेणुव्रणितलोचनाः ।
सहसा नाक्रमन्ते स्म प्रहरन्तोपि बाधितुम् ॥ ४०१ ॥
रेणुभियॅन्धितदृशस्ते न्यवर्तन्त पदाः ।
तेखण्डयंस्तु मृल्लेपं न्यपतन्ये नवा नवाः ॥ ४२ ॥
तैः खण्ड्यमानमुच्चण्डैव्रजतो योजनत्रयीम् ।
क्रमान्मृत्कवचं तस्य पथि संक्षयमाययौ ॥ ४०३ ॥
ततो मुहुः प्रहरतां तेषां महिपचर्मणि |
घोरश्चटचटाघोषः प्रादुरासीद्भयंकरः ॥ ४०४ ॥
चतुर्थयोजनस्यार्धमतिक्रम्य विवेद सः ।
रणत्कारैर्द्विरेफांस्तानयोवर्मणि पातिनः ॥ ४०५ ॥
धावंस्ततोतिवेगेन खण्ड्यमानेन पट्दैः ।
स शस्त्रवर्मणामोचि चित्तं धैर्येण नो पुनः ॥ ४२६ ॥
गव्यूतिमात्रमासन्ने देवीधामनि धैर्यवान् ।
धुन्वन्कराभ्यां मधुपान्धावति स्म स धीरधीः ॥ ४०७ ॥
अथ स्नाय्वस्थिशेषाङ्गो लूनमांसः पडमिभिः ।
कराभ्यामक्षिणी रक्षन्देव्यायतनमासदत् ॥ ४०८ ॥
प्रशान्ते भृङ्गसंपाते प्रकाशमवलोकयन् ।
स देव्याः पादयोरग्रे पपातोद्भ्रान्तजीवितः ॥ ४०९ ॥
स्तोकावशेषप्राणं तं देव्याश्वासयितुं ततः ।
अभिरामं वपुः कृत्वा पस्पर्शाङ्गेषु पाणिना ॥ ४१० ॥
दिव्येन पाणिस्पर्शेन तेन पीयूपवर्पिणा |
स क्षिप्रासादितस्वास्थ्यो दिक्षु चिक्षेप चक्षुषी ॥ ४११ ॥
प्रविष्टमात्रः प्रैक्षिष्ट सिंहविष्टरसीम्नि याम् ।
घोराकारां स तां देवीं तदाद्राक्षीन्न तां पुरः ॥ ४१२ ॥

१ पुनः इति स्यात् ।