पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
तृतीयस्तरङ्गः


अपूर्वो यत्प्रतापाग्निः प्रविश्योर्वीं द्विषां न्यधात्‌ ।
नारीनेत्रेषु नीरोर्मीन्मन्दिरेषु तृणाङ्कुरान्‌ ॥ ३८९ ॥
यस्य पाणिप्रणयितां कृपाणे समुपागते ।
कबन्धेभ्यः परो नृत्तं न व्यधत्त द्विषद्वले ॥ ३९० ॥
तस्याव्यपोह्यमाहात्म्या देवी दिव्याकृतेः प्रिया ।
विष्णुशक्तिः क्षितिं प्राप्ता रणारम्भाभिधाभवत्‌ ॥ ३९१ ॥
स हि जन्मान्तरे पूर्वं द्यूतकारोभवत्किल ।
कदापि प्राप निर्वेदं सर्वस्वं कितवैर्जितः ॥ २९२ ॥
देहत्यागोप्यतोद्यासीत्प्राप्यं किंचिद्विचिन्तयन्‌ ।
न पयन्तेप्युपेक्षन्ते कितवाः स्वार्थसाधनम्‌ ॥ ३९३ ॥
अवन्ध्यदर्शनां विन्ध्ये देवीं भ्रमरवासिनीम्‌ ।
द्रष्टुमैच्छद्वराकाङ्क्षी निर्व्यपेक्षः स्वजीविते ॥ ३९७ ॥
भ्रमरैः शङ्कुपुच्छाद्यैः खण्ड्यमानस्य देहिनः ।
तदास्पदं हि विशतो दुर्लङ्घ्या पञ्चयोजनी ॥ ३९५ ॥
स वज्रशङ्कुपुच्छानां धीमान्स्तेषां पतिक्रियाम्‌ ।
देहेवश्य परित्याज्ये मन्वानोभूददुष्कराम्‌ ॥ ३९६ ॥
प्रागयोर्वर्मणा देहं ततो महिषचर्मणा ।
तेन च्छादयता दत्तो मृल्लेपोथ सगोमयः ॥ ३९७ ॥
अथ भानुकरोच्छुष्कमृल्लेपाम्रेडिताङ्गकः
स लोष्ट इव संचारी प्रतस्थे क्रूरनिश्चयः ॥ ३९८ ॥
सरलां सरणिं त्यक्त्वा जीवितस्पृहया समम्‌ ।
गुहा तेन ततः सान्द्रतमोभीमा व्यगाह्यत ॥ ३९९ ॥
अथोदतिष्ठन्गर्तभ्यो घोरा भ्रमरमण्डलाः ।
पक्षशब्दैः श्रुतिं घन्तो मृत्युतूर्यरवैरिव ॥ ४०० ॥