पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० राजतरङ्गिणी

सद्भावध्यादिका देव्यस्तेन श्रीशब्दलाञ्छिताः ।
पञ्च पञ्चजनेन्द्रेण पुरे तस्मिन्निवेशिताः ॥ ३५३ ॥
वितस्तायां स भूपालो बृहत्सेतुमकारयत् ।
ख्याता ततः प्रभृत्येव तादृङ्गौसेतुकल्पना ॥ ३५४ ॥
श्रीजयेन्द्रविहारस्य बृहद्बुद्धस्य च व्यधात् ।
मातुलः स नरेन्द्रस्य जयेन्द्रो विनिवेशनम् ॥ ३५५ ॥
बुभोज सिंहलादीन्यो द्वीपान्स सचिवोकरोत् ।
मोराकनामा मोराकभवनं भुवनाद्भुतम् ॥ ३५६ ॥
पहलक्षाणि पुरं तत्पप्रथे पुरा ।
यस्यास्तां वर्धनस्वामी विश्वकर्मा च सीमयोः ॥ ३५७ ॥
दक्षिणस्मिन्नेव पारे वितस्तायाः पुरा किल ।
निर्मितं तेन नगरं विभक्तैर्युक्तमापणैः ॥ ३५८ ॥
ते तत्राभ्रंलिहाः सौधा यानध्यारुह्य दृश्यते ।
वृष्टिस्निग्धं निदाघान्ते चैत्रे चोत्कुसुमं जगत् ॥ ३५९ ॥
तद्विना नगरं कुत्र पवित्राः सुलभा भुवि ।
सुभगाः सिन्धुसंभेदाः क्रीडावसथवीथिषु ॥ ३६० ॥
दृष्टः क्रीडानगोन्यत्र न मध्येनगरं क्वचित् ।
यतः सर्वोकसां लक्ष्मीः संलक्ष्या ग्रुपथादिव ॥ ३६१ ॥
वैतस्तं वारि वास्तव्यैर्वहत्तुहिनशर्करम् ।
ग्रीष्मोग्रेहि स्ववेश्माग्रात्क ततोन्यत्र लभ्यते ॥ ३६२ ॥
प्रतिदेवगृहं कोशास्ते तस्मिन्नपिता नृपैः ।
सहस्रशः शक्यते यैः केतुं भूः सागराम्बरा ॥ ३६३ ॥
पुरे निवसतस्तस्मिंस्तस्य राजप्रजासृजः ।
शनैः साम्राज्यलाभस्य षष्टिः संवत्सरा ययुः ॥ ३६४ ॥