पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
तृतीयस्तरङ्गः।

या गतिर्भुभूजोमुष्य मया तामनुगच्छता। पात्रापात्रविवेक्तृत्वख्यातिर्नेया प्रकाशताम्‌॥३९७॥ एतावत्येव कर्तव्ये यातेस्मिन्कीर्तिशेष्ताम्। भोगमात्रपरित्यागाद्विदध्यां सस्यसंधताम्‌ ॥ ३९८ ॥ इत्युक्त्वा विरते तस्मिञ्जगाद जगतीपतिः। त्वदीया न मया स्पृश्यास्त्वयि जीवति संपद:॥३१९॥ अथ वाराणसीं गत्वा कृतकाषायसंग्रहः। सर्वं संन्यस्य सुकृती मातगुप्तोभवद्यतिः॥३२०॥ राजा प्रवरसेनोपि कश्मीरोत्पत्तिमञ्जसा। निखिलां मातृगुप्ताय प्राहिणोदृढनिश्चय॥३२१॥ स हठापतितां लक्ष्मीं भिक्षाभुक्प्रतिपादयन्‌। सर्वीथिभ्यः कृती वर्षान्दश प्राणानधारयत्‌॥३२२॥ अन्योन्यं साभिमानानामन्योन्यौचित्यशालिनाम्। त्रयाणामपि वृत्तान्त एष त्रिपथगापयः॥३२३॥ राजा प्रवरसेनोथ नमयन्नवनीधरान्‌। अकृच्छ्र्लङ्घयाः ककुभो व्रुद्धस्य यशसो व्यधात्‌ ॥ ३२४ ॥ पीताब्धिर्लङ्घितोर्वीभ्रुत्कुम्भयोनिरिवानयत् । तस्य प्रतापः प्रभवन्भुवनानि प्रसन्नताम्‌ ॥ ३२५ ॥

शुप्यत्तमालपत्रानणि चक्रेरिस्त्रिमुखानि च । तत्नाणैवतीराणि चक्ररिखीमुखानि च ॥ २२६ ॥ स गङ्गालिद्धिताङ्गस्य पूर्ववारिनिधेव्य धात्‌ । सेन्येभमदनिःप्यन्दैः कालिन्दीसंगमधियम्‌ ॥ २२७ ॥ रोधस्यपरपाथोधेः करकैः स्पृष्टदिक्तटेः। चकारोत्पाख्य सौराष्टानसौ रा्विपारनम्‌ ॥ ३२८ ॥


१ अवनीश्तः इ्य॒चितम्‌ ।