पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
राजतरङ्गिणी

अप्रियैरपि निष्पिष्टैः किं स्यात्क्लेशासहिष्णुभिः।
ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते॥२८३॥
यान्यननान्युदयं द्विषन्ति शशिनः कोन्यस्ततोसंमत-
स्तन्निर्माथिकरीन्द्रदन्तदलनं यन्नाम कोयं नयः।
सामर्थ्यप्रथनाय चि्रमसमैः स्पर्घां विधूयोन्नता
ये तेषु प्रभवन्ति तत्र जहति व्यक्तं प्ररूढा रूषः॥२८४।।
त्रिगर्तानां भुवं जित्वा स व्रजन्नथ भूपतिः।
विक्रमादित्यमश्रृणोत्कालधर्ममुपागतम्॥२८५॥
तस्मिन्नहनि भूभर्त्रा शोकान्निःश्वसतानिशम्।
नास्त्रायि नाशि नास्वापि स्थितेनावनताननम्॥२८६॥
अन्येद्युर्भुवमुत्सृज्य कश्मीरेभ्यो विनिर्गतम्।
शुश्राव मातृगुप्तं स नातिदूरे कृतस्थितिम्॥२८७॥
कैश्चिन्निर्वासितो मा स्विन्मदीयैरिति शङ्कितः।
ययो प्रवरसेनोस्य पार्श्वे मितपरिच्छदः॥२८८॥
कृतार्हणं सुखासीनं ततः पप्रच्छ तं शनैः।
विनयावनतो राजा राज्यत्यागस्य कारणम्‌॥२८९॥
बभाषे तं क्षणं स्थित्वा स निःश्वस्य विहस्य च।
गतः स सुकृती राजन्येन भूमिभुजो वयम्‌॥२९०॥
यावन्मूर्ध्नि रवेः पादास्तावद्द्योतयते दिशः।
द्योतयेन्नान्यथा किं न ग्रावैव तपनोपलः॥२९१॥
अथ राजाभ्यधात्केन राजन्नपकृतं तव।
यत्प्रत्यपचिकीर्षायै तमीशमनुशोचसि॥२९२॥
मातृगुप्तस्ततोवदीत्कोपस्मितसिताधरः।
अस्मानुत्सहते कश्चिन्नापकार्तुं बलाधिकः॥२९३॥