पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
तृतीयस्तरङ्गः

पुरप्रवेशायान्येद्युरर्थ्यमानोथ मन्त्रिभिः।
अद्भुतप्राभृतं दूतं राज्यदातु्र्व्यसर्जयत्॥२४८॥
देशौन्नत्यानुसारेण स्पर्धामिव च तां विदन्‌।
स्वामिनो मनसि ह्रीतः सागसं स्वममन्यत॥२७९॥
अथाहूयापरान्भृत्यान्वक्तुं सेवास्मृतिं प्रभोः।
अल्पार्घाण्यपि सात्म्यानि प्राहिणोत्प्राभृतानि सः॥२५०॥
असामान्यान्गुणांस्तस्य स्मरन्पर्यस्त्रुलोचनः।
स्वयं लिखित्वा श्लोकं च स्वकमेकं व्यसर्जयत्‌॥२५१॥
नाकारमुद्धहसि नैव विकत्थसे त्वं
दित्सां न सूचयसि मुञ्चसि सत्फलानि।
निःशब्दवर्षणमिवाम्बुधरस्य राज-
न्संलक्ष्यते फलत एव तव प्रसादः॥२५२॥
ततः प्रविश्य नगरं सैन्यैः पिहितदिक्तटैः।
क्रमागतामिव महीं यथावत्पर्यपालयत्‌॥२५३॥
त्यागे वा पौरुषे वापि तस्यौचित्योन्नतात्मनः।
क्ष्माभुजस्तर्कुकस्येव नाभूत्परिमितेच्छता॥२५४॥
यष्टुं यज्ञान्ध्रतोद्योगस्त्यागी विततदक्षिणान्‌।
पशुबन्धमनुध्याय करुणाकूणितोभवत्‌॥२५५॥
अमारमादिदेशाथ यावद्राज्यं स्वमण्डले ।
चु्र्णीकृत्य खुवर्णादि प्रददौ च करम्भकम्‌॥२५६॥
करम्भके कीर्यमाणे मातृगु्प्तेन भूभुजा।
वैतृष्यमुन्मिषत्तोषो न को नाम न्यषेवत॥२५७॥
गुणी च दृष्टकष्टश्च वदान्यश्च स पार्थिवः।
विक्रमादित्यतोप्यासीदभिगम्यः शुभार्थिनाम्॥२५८॥