पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

अकृच्छ्रलङ्घयाः पन्थानो वल्लभातिथयो गृहाः ।
उपानमन्गच्छतोस्य सत्क्रियाच पदे पदे ॥ २२४ ॥
इत्थं विलङ्गिताध्वा स लोलानौकहशाद्वलम् ।
मङ्गल्यदधिपात्राभं ददर्शाग्रे हिमाचलम् ॥ २२५ ॥
सरलस्यन्दसुभगा गङ्गाशीकरवाहिनः ।
प्रत्युद्ययुस्तं मरुतः पाल्यायाः संस्तुता भुवः ॥ २२६ ॥
क्रमवर्ताभिधाने स प्रदेशे प्राप्तवांस्ततः ।
ढक्कं काम्बुवनामानं योद्य शूरपुरे स्थितः ॥ २२७ ॥
नानाजनपदाकीर्णे स्थाने तत्राथ शुश्रुवान् ।
काश्मीरिकान्महामात्यान्स्थितान्केनापि हेतुना ॥ २२८ ॥
ततोपनीतप्राग्वेषः प्रावृतो धवलांशुकैः ।
स जगामान्तिकं तेषां दातुं नृपतिशासनम् ॥ २२९ ॥
तं प्रयान्तं समुद्यद्भिः शकुनैः सूचितोदयम् ।
पान्थाः केप्यन्वयुर्द्रष्टुं निमित्तानां फलोद्गमम् ॥ २३० ॥
श्रुत्वाथ विक्रमादित्यदूतः प्राप्त इति द्रुतम् ।
द्वाःस्थाः काश्मीरमत्रिभ्यस्तमासन्नं न्यवेदयन् ॥ २३१ ॥
आगच्छत प्रविशतेत्युच्यमानोथ सर्वतः ।
स तान्समस्तसामन्तानाससादानिवारितः ॥ २३२ ॥
यथाप्रधानं सचिवैर्विहितोचितसत्क्रियः ।
ततः परार्ध्यमध्यास्त तन्निदर्शितमासनम् ॥ २३३ ॥
कृतार्हणैरथामात्यैराज्ञां पृष्टो महीभुजः ।
शनैस्तच्छासनं तेभ्यो लज्जमान इवार्पिपत् ॥ २३४ ॥
तेभिवन्द्य प्रभोर्लेखमुपांशु मिलितास्ततः ।
उन्मुच्य वाचयित्वैतमवोचन्विनयानताः ॥ २३५ ॥

६९