पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

भुञ्जानाः पवनं सरीसृपगणाः प्रख्यापिता भोगिनो
गायद्भृङ्गनिवारका निगदिता विस्तीर्णकर्णा गजाः ।
यश्चाभ्यन्तरसंभृतोष्मविकृतिः प्रोक्तः शमी स द्रुमो
लोकेनेति निरर्गलं प्रलपता सर्व विपर्यासितम् ॥ १९४ ॥
अथवा विद्यतेमुष्य न काव्यनभिगम्यता |
लक्ष्मीप्रणयिनो येन कृताः प्रणयिनां गृहाः ॥ १९५ ॥
त्यागिनो निष्कलङ्कस्य को दोषोस्य महीपतेः ।
ममापुण्यं तु तन्निन्द्यं यच्छ्रेयः प्रतिबन्धकम् ॥ १९६ ॥
रत्नोज्ज्वलाः प्रविकिरंल्लहरीः समीरै-
रब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः ।
दोषोर्थिनः स खलु भाग्यविपर्ययाणां
दातुर्मनागपि न तस्य तु दातृतायाः ॥ १९७ ॥
उत्तानफललुब्धानां वरं राजोपजीविनः ।
न तु तत्स्वामिनस्तीव्रपरिक्लेशैः फलन्ति ये ॥ १९८ ॥
तिष्ठन्ति ये पशुपतेः किल पादमूले
संप्राप्यते झटिति तैर्नहि भस्मनोन्यत् ।
ये तद्वृषस्य तु समुज्ज्वलजातरूप-
प्रात्या न कानि सुदिनानि सदैव तेषाम् ॥ १९९ ॥
चिन्तयन्नपि पश्यामि न कंचिद्दोषमात्मनः ।
यातो विरक्तिं यं ज्ञात्वा सेव्यमानोप्ययं नृपः ॥ २०० ॥
अथवा नाहतोन्येन संप्राप्तोन्तिकमाप्नुयात् ।
कः फलेनाभिसंबन्धं गतानुगतिकात्प्रभोः ॥ २०१ ॥
अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै
रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।