पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
राजतरङ्गिणी


मृदुपूर्वं गुणानेव दर्शयन्तं विशां पतिः ।
विशिष्टयोग्यताज्ञप्त्यै विवेदाराधनोन्मुखम्‌ ॥ १५७ ॥
अचिन्तयञ्च नायं स्याद्नुणिमात्रं महाशयः ।
उदात्तं सत्क्रियार्हत्वं वदत्यस्य गभीरता ॥ १७८ ॥
इति संचिन्त्य राज्ञापि ज्ञातुं तस्यान्तरं मतेः ।
नाक्रियन्त परीक्षार्थं यथावल्लाभसत्क्रियाः ॥ १४९ ॥
स तेनानुपचारेण तमुदात्ताशयं नृपम्‌ ।
स्वीकर्तारं विदन्धीमान्सिषेवे प्रीतिमाश्रितः ॥ १५० ॥
क्रमोपचीयमानेन सेवाभ्यासेन धीमतः ।
तस्य नोद्वेगमत्स्वकाय इव पार्थिवः ॥ १५९१ ॥
नातीव स्वल्पया स्थित्या नातीवाप्यथ दीर्घया ।
शरन्निशाक्षणेनेव राजा निन्ये प्रसन्नताम्‌ ॥ १५२ ॥
नर्मभिर्गर्भचेतानां द्वाःस्थानां विक्रियाक्रमेः ।
मिथ्यास्तवैर्विटानां च न स क्षोभमनीयत ॥ १५३ ॥
प्रसन्नालापसंप्राप्तौ छायाग्रह इवाचलः ।
प्रतिस्पर्धीव च कुध्यन्नावज्ञायामभूत्प्रभोः॥ १५४ ॥
वीक्षणं राजदासीनां राजद्विष्टैः सहासनम्‌ ।
राजाग्रे च कथां नीचैः कालविन्नाचचार सः ॥ १५५ ॥
स्वभावाद्राजपुरूषैः सजनै राजनिन्दकैः ।
नास्मात्प्रभोरुपालम्भो लेभे पैशुन्यजीविभिः ॥ १५६ ॥
वदद्भिरादरात्स्थैयै वैफल्याद्यन्वहं प्रभोः ।
निन्ये नोत्साह्शैथिल्यं सेवोत्साहासहिष्णुभिः ॥ १५७ ॥
अन्योत्कर्षानपि वदन्प्रसङ्गेन निराग्रहः ।
स्वविद्याद्योतकः सोभूत्सभ्यानां हृदयंगमः ॥ १५८ ॥