पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
तृतीयस्तरङ्गः ।


अनाप्नुवद्भिः सावद्यदुर्विद्यसमशीर्षिकाम्‌ ।
जीवन्मरणमस्याग्रे गुणिभिर्नानुभूयते ॥ १३५ ॥
संभावनानुसारेण प्रवृत्तोस्माद्विवेकिनः ।
शोच्यते नाञ्चितोच्छ्वासं प्रतिदायो महाशयैः ॥ १३६ ॥
गृह्नन्यथागुणं स्वान्तमुचितप्रतिपत्तिभिः।
अन्तरज्ञः समस्तानामयमुत्साहवर्धनः ॥.१३७ ॥
सेवया दष्टकष्टस्य दाक्षिण्योत्पादने श्रमः ।
अस्य यो न स भृत्यानां हिमाद्रौ हिमविक्रयः ॥ १३८ ॥
मिथ्याख्यातगुणो नाप्तो नामात्यः कलहप्रियः ।
असत्यसंधः स्थेयो वा नास्थानेस्य महीपतेः ॥ १२९. ॥
अश्लिलालापिनोन्योन्यं नर्मोक्तया मर्मभेदिनः ।
अन्यप्रवेशासहनाः संहता नास्य सेवकाः ॥ १४० ॥
छन्दानुवर्तिनामेष निजविज्ञानबन्दिनाम्‌ ।
सर्वज्ञंमन्यतान्धानां मुखप्रेक्षी न पार्थिवः ॥ १४१ ॥
अनेन सह संजातः संलापो विपुलोदयः ।
लभ्यते नान्तरा छेत्तुं दुर्जातैर्जातु दुर्जनैः ॥ १४२ ॥
सर्वदोषोञ्झितं सेव्यं नृपमेवमिमं मम ।
समासादयतः पुण्यैरदूरे स्वाथसिद्धयः ॥ १४२ ॥
गम्भीरश्च गुणज्ञश्च स्थिरबुद्धिश्च पार्थिवः।
एष क्लेशभयं त्यक्त्वा निषेव्यः प्रतिभाति मे ॥ १५४६ ॥
न चास्माद्धनमादाय रञ्जितादन्यराजवत्‌ ।
भ्राम्यतो भूतलेमुष्मिन्सेव्योन्यः प्रतिभाति मे ॥ १५५ ॥
इति संचिन्तय सुदृढं स नवामिव तां सभाम्‌ ।
नारञ्जयन्न चास्ते स्म गुणिगोष्ठीषु मध्यगः ॥ १६६. ॥