पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

रक्तप्रजस्य भूभर्तुः पश्चाल्लोकानुरञ्जनम् ।
तस्याज्ञायि जनैर्घोतक्षौमक्षालनसंनिभम् ॥ ३ ॥
स पुनर्बांधिसत्वानामपि सत्त्वानुकम्पिनाम् ।
चर्यामुदात्तचरितैरत्यशेत महाशयः ॥ ४ ॥
तस्याभिषेक एवाज्ञां धारयन्तोधिकारिणः ।
सर्वतोमारमर्यादापटहानुद्घोषयन् ॥ ५ ॥
कल्याणिना प्राणिवधे तेन राष्ट्रान्निवारिते ।
निष्पापां प्रापिता वृत्ति स्वकोशात्सौनिकादयः ॥ ६ ॥
तस्य राज्ये जिनस्येव मारविद्वेषिणः प्रभोः ।
ऋतौ घृतपशुः पिष्टपशुर्भूतबलावभूत् ॥ ७ ॥
स मेघवननामानमग्रहारं विनिर्ममे ।
मयुष्टग्रामकृत्पुण्यज्येष्ठं मेघमठं तथा ॥ ८ ॥
भोगाय चैप्यभिक्षूणां वल्लभास्यामृतप्रभा |
विहारमुच्चैरमृतभवनाख्यमकारयत् ॥ ९ ॥
देश्यैकदेशाल्लोर्नाम्नः प्राप्तस्तस्याः पितुर्गुरुः ।
स्तुन्पा तद्भाषया प्रोक्तो लोस्तोन्पास्तूपकार्यकृत् ॥ १० ॥
चक्रे नडवने राज्ञो यूकदेव्यभिधा वधूः ।
विहारमद्भुताकारं सपत्नीस्पर्धयोद्यता ॥ ११ ॥
अर्धे यद्भिवः शिक्षाचारास्तत्रापितास्तया ।
अर्धे गार्हस्थ्यगर्हाश्च सस्त्रीपुत्रपशुत्रियः ॥ १२ ॥
अथेन्द्रदेवीभवनमिन्द्रदेव्यभिधा व्यधात् ।
विहारं सचतुःशालं स्तूपं भूपप्रियापरा ॥ १३ ॥
अन्याभिः खाद्नामम्माप्रमुखाभिर्निजाख्यया ।
देवीभिस्तस्य महिता विहारा वहवः कृताः ॥ १४ ॥

१ लोः स्तुन्पा इति स्यात् । २ शिष्टाचाराः इति स्यात् । ३ पशुश्रियः इति स्यात् ।