पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयस्तरङ्गः ।

क्ष्मापालः परिचितसोदराम्बु तीर्थं
नन्दीशाध्युषितमवाप भूतभर्तुः ॥ १६९ ॥
नन्दिक्षेत्रे त्रिभुवनगुरोः सोग्रतस्तत्र याव-
त्तस्थौ तावत्स्वयमभिमतावाप्तये जायते स्म ।
भस्मस्मेरः सुघटितजटाजूटबन्धोक्षसूत्री
रुद्राक्षाको जरढमुनिभिः सस्पृहं वीक्ष्यमाणः ॥ १७० ॥
भ्राम्यञ्श्रीकण्ठदत्तव्रतजनित महासत्क्रियो भैक्षहेतो-
भिक्षादानोद्यतासु प्रतिमुनिनिलयं संभ्रमात्तापसीषु ।
वृक्षैभिक्षाकपाले शुचिफलकुसुम श्रेणिभिः पूर्यमाणे
मान्यो वैराग्ययोगेप्यनुपनतपरप्रार्थनालाघवोभूत् ॥ १७१ ॥
इति श्रीकाश्मीरिकमहामात्यश्रीचण्पकप्रभुसुनोः कहणम्य कृतौ
राजतरङ्गिण्यां द्वितीयस्तरङ्गः ॥
शतद्वये वत्सराणामष्टभिः परिवर्जिते ।
अस्मिद्वितीये व्याख्याताः षट् प्रख्यातगुणा नृपाः ॥
४९
तृतीयस्तरङ्गः ।
मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचाग्रोचिताः
किं भालज्वलनेन कज्जलमतः स्वीकार्यमणोः कृते ।
संघाने वपुरर्धयोः प्रतिवदन्नेवं निषेत्रेण्यः
कर्तव्ये प्रिययोत्तरानुसरणोधुक्तो हरः पातु वः ॥ १ ॥
अथोल्लसत्पृथुश्लाघमानिन्युर्मेघवाहनम् ।
गान्धारविषयं गत्वा सत्रिवाधिष्ठिताः प्रजाः ॥ २ ॥