पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
तृतीयस्तरङ्ग: ।


अर्वाक्कालोद्भवस्यापि राज्यकालोस्य भूपतेः ।
न्यक्रृतादिनृपोदन्तैर्वृत्तान्तैरद्भुतोभवत् ॥ १५ ॥
स बहिर्विहरञ्जातु भूभृद्भीतैरुदीरितम् ।
चौरश्चौरोयमित्यारादशृणोत्कन्दितध्वनिम् ॥ १६ ॥
कः कोत्र बध्यतां चौर इत्युक्ते तेन सकुधा ।
शशामाकन्दितध्वानो न च चोरो व्यभाव्यत ॥ १७ ॥
पुनर्द्वित्रैर्दिनैस्तस्य निर्गतस्याग्रतस्ततः ।
अभवन्नभयार्थिन्यो द्वित्रा दिव्यप्रभाः स्त्रियः॥ १८ ॥
ताः संशुतेप्सितास्तेन रद्धाश्वेन कृपालुना ।
अभ्यभाषन्त सीमन्तपुञ्जिताञ्जलयो वचः ॥ १९ ॥
देव दिव्यप्रभावेन भुवने भवता धृते `
अपरस्माद्भयं जातु कस्य स्यात्करुणानिधे ॥ २० ॥
तदानीं तोयदा भूत्वाच्छादयन्तो नभस्तलम्‌ ।
अकाण्डकरकापातशक्ङिभिः कार्षिकैर्मृषा ॥ २१॥
पक्कशालिवनस्फीतिरक्षाक्षुभितमानसैः ।
नागास्त्वत्कोपसंरम्भभूमितां गमिताः प्रभो ॥ २२॥
तेस्माकं पतयश्चौरश्चौर इत्यार्तभाषितम् ।
श्रुत्वा देवेन बध्यन्तामित्यवादि यदा कुधा ॥ २३॥
तदा त्वदाज्ञामात्रेण न्यपतन्पाशवेष्टिता: ।
प्रसादः कियतां तेषामस्मत्करूणयाधुना ॥ २७ ॥

चक्कलकम् ॥


तदाकर्ण्यावदद्राजा प्रसादविशदाननः।
सर्वॅ ते बन्धनान्नागास्त्यज्यन्तामिति सस्मितः ॥ २५॥
तया तस्याज्ञया राज्ञो नागा विधुतबन्धनाः ।
प्रणम्य चरणौ तूर्णं प्रययुः सपरिग्रहाः ॥ २६॥