पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० राजतरङ्गिणी

तस्य भूपतिविद्वेषग्रीष्मोष्मपरिशोषिणः ।
आप्यायं राजपुरुषा वार्तयापि न चक्रिरे ॥ ६९ ॥
गिरं गभीरो गृह्णाति क्ष्माभृद्यावत्तदग्रगाः ।
उक्तानुवादिनस्तावद्यक्तं प्रतिरवा इव ॥ ७० ॥
स तु राजविरुद्धत्वदारिद्र्याभ्यां न विव्यथे।
गतप्रत्यूहया प्रीतः प्राप्तया हरसेवया ॥ ७९ ॥
अथ भाव्यर्थमाहात्म्यात्पप्रथे प्रतिमन्दिरम् ।
राज्यं संधिमतेर्भावीत्यश्रुतापि सरस्वती ॥ ७२ ॥
नाचोदिता वाक्करतीत्याप्तेभ्यः श्रुतवान्नृपः ।
ततः संभूतसंत्रासः कारावेश्मान तं न्यधात् ॥ ७३ ||
तत्र तस्योग्रनिगडैः पीडिताङ्गेर्विशुष्यतः ।
पूर्णाभूद्दशमो वर्षा भूपतेश्चायुषोवधिः ॥ ७४ ॥
निष्पुत्रः स महीपालो मुमूर्षुर्दाहमादधे ।
रोगोत्थया पीडया च चिन्तया च तदीयया ॥ ७५ ॥
ऊष्मायमाणो विद्वेषवह्निना ज्वलतानिशम् ।
न विना तद्वधं मेने भवितव्यप्रतिक्रियाम् ॥ ७६ ।।
भाव्यर्थस्याबुधाः कुर्युरुपायं स्थगनाय यम् ।
स एवापावृतं द्वारं ज्ञेयं दैवेन कल्पितम् ॥ ७७॥
दग्धाङ्गारकदम्बके विलुठतः स्तोकोन्मिषत्तेजसो
वेधा वह्निकणस्य शक्तिमतुलामाधातुकामो हठात् ।
तन्निर्वापणमिच्छतः प्रतनुते पुंसः समीपस्थितः
संतापद्रुतभूरिसर्पिषि घटे पानीयकुम्भभ्रमम् ॥ ७८ ॥
अथ राजाज्ञया क्रूरैर्वधकर्माधिकारिभिः ।
निशि संधिमतिः शूले समारोप्य विपादितः ॥ ७९ ॥