पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयस्तरङ्गः ।

चारुचारित्रया तत्र तया सन्त्रेवतारिते ।
नानापथागतानाथसार्थैरद्यापि भुज्यते ॥ ५८ ॥
आभ्यामभ्यधिकं कर्तुं शक्तिः कस्येति निश्चितम् ।
विचिन्त्यारोचकी धाता नापत्यं निर्ममे तयोः ॥ ५९ ॥
वेधाः परां धुरमुपैति परीक्षकाणा-
मिक्षोः फलप्रजनने न कृतश्रमो यः ।
विस्मारितोद्धुरसुधारसयोग्यतान्तु
तस्माद्देत्य किमिवाभ्यधिकं विदध्यात् ।। ६० ।।
दीर्घदुदिननष्टार्क राष्ट्रमात्मापचारतः |
ज्ञात्वा रायग्निसादेहं सा चकारेति केचन ॥ ६१ ॥
ततोन्यकुलजो राजा विजयोष्टावभूत्समाः ।
पत्तनेन परीतं यश्चकार विजयेश्वरम् ॥ ६२ ॥
सुतो महीमहेन्द्रस्य जयेन्द्रस्तस्य भूपतेः ।
क्ष्मामाजानुभुजो राजा बुभोजाथ पृथुप्रथः ॥ ६३ ॥
आलोलकीर्तिकल्लोलदुगूलवलनोज्ज्वलाम् ।
बभार यद्भुजस्तम्भो जयश्रीसालभञ्जिकाम् ॥ ६४ ॥
तस्याभूदद्भुतोदात्तो भवभक्तिविभूषितः ।
राज्ञः संधिगतिर्नाम मत्री मतिमतां वरः ॥ ६५ ॥
नास्त्युपायः स संसारे कोपि योपोहितुं क्षमः ।
भूपालमत्तकरिणामेषां चपलकर्णताम् ॥ ६६ ।।
अत्यद्भुतमतिः शङ्क्यः सोयमुक्त्वेति यद्वितैः ।
तस्मिन्धीसचिवे द्वेषस्तेनाग्राह्यत भूभुजा ॥ ६७ ॥
युग्मम् ॥
निवारितप्रवेशोथ स कोपात्तमहेतुकम् ।
निनाय हृतसर्वस्वं यावदायुर्दरिद्रताम् ॥ ६८ ॥

३९