पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४

राजतरङ्गिणी


दितीयस्तरङ्गः ।
विहितमजगोश्रृङ्गाग्राभ्यां धनुर्घटितं तथा
नरकरटिनोर्देहार्धाभ्यां गणं प्रतिगृह्णतः ।
द्विविधघरनावाल्लभ्यानां निधेरुचिता विभो-
र्जयति लटभापुंभागाभ्यां शारीरविनिर्मितिः ॥ १ ॥
भूयो राज्यार्जनोद्योगस्तेनत्यज्यत भूभुजा ।
जरसा शमिवाण्या च कर्णमूलमवाप्तया ॥ २॥
अनयद्विनयोदात्तः समं स्वविपयेण तान्‌ ।
विषयान्वशिनामम्ग्रः स तान्पञ्चापि विस्मृतिम् ॥ ३ ॥
धावन् राजेच्छया दुर्गागलिकायां स्वमन्निभिः ।
कालेन स्थापितो वङ्वेत्यभ्यधायि तु कैरपि ॥ ४॥
अथ प्रतापादित्याख्यस्तैरानीय दिगन्तरात्‌ ।
विक्रमादियभूभर्तुर्ज्ञातिरत्रभ्यषिच्यत ॥ ५ ॥
शकारिर्विक्रमादित्य स इति भ्रममाश्रितैः।
अन्यैरत्रान्यथालेखि विसंवादकदर्थितम्‌ ॥ ६ ॥
इदं स्वभेदविधुरं हर्षादीनां धराभुजाम्‌ ।
कंचित्कालमभूद्भोज्यं ततःप्रभृतिमण्डलम्‌ ॥ ७ ॥
असपूर्वापि तेनोर्वी सपूर्वेव महीभुजा
ललिता हृदयज्ञेन पत्या नववधूरिव ॥ ८ ॥
भुक्त्वा द्वात्रिंशतं वर्षान्भुवं तस्मिन्दिवं गते ।
जलौकास्तत्सुतो भूमेर्भूषणं समपद्यत ॥ ९
पितुरेव समं कालं वृद्धिहेतोः स दिद्युते।
विषुवत्पूर्णशीतांशुरिव शीतेतरयाशर्चिषः ॥ १० ॥



१ ततान्‌ इति मतान्‌ इति वा स्यात्‌ ।