पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमस्तरङ्ः । २


नानावीरुत्तृणपरिमलैरुग्रगन्धा वनोर्वी
रम्भःक्षोभप्रतिहतशिलाः पिछिलाश्र्चाद्रिकुल्याः ।
क्रान्त्वा श्रान्तैर्बिसकिलयच्छायमुग्धाङ्गलेखै-
रभ्युत्सङ्गं निहितनुभिर्मूर्छितं तस्य दारैः ॥३७० ॥
पर्यस्ताद्रितटाद्विलोक्य सुचिरं दूरीभवन्मण्डलं
द्रागामन्त्रयितुं जहत्सु नृपतेर्दारेषु पुष्पाञ्जलीन्‌ ।
क्षोणीपृष्टविकीर्णपक्षति नमतुण्डं स्वनीडस्थितैः
सावेगं गिरिकंदरासु पततां वृन्दैरपि क्रन्दितम्‌ ॥ ३७१ ॥
स्तनयुगतलनद्धस्रस्तमूर्धांशुकानां
त्रिकवलनविलोलं वीक्ष्य दुरात्स्वदेश्म्।
अवहत रुदतीनां मौलिविन्यस्तहस्तं
पथि बलमबलानामस्त्रुभिनिर्झराम्भः॥ ३७२ ॥
प्रितीस्थेर्यरुचितवचनाक्षित्पया शोकशान्त्या
निर्व्याजाज्ञाग्रहणगुरुभिस्तैश्र्च तैश्चोपचरैः ।
तस्य स्नेहादुपगतवतो राज्यविभ्रंशदुःखं
मन्दीचक्रुः स्वभुवि सुजना भूपतेर्भूमिपालाः ।॥ ३७३ ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कल्हणस्य कृतौ रा-
जतरङ्गिण्यां प्रथमस्तरङ्गः ॥
चतुर्दशाधिकं वर्षसहस्रं नव वासराः ।
मासाश्च विगता ह्यस्मिन्नष्टात्त्रिंशतिराजसु ॥