पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दितीयस्तरङ्कः । ३५

अथ वाक्युष्टया सार्धं देव्या दिव्यप्रभावया। भुवं तत्प्रभवो भुञ्जंस्तुञ्जीनोरञ्जयत्प्रजाः ॥ ११॥ दंपतिभ्यामियं ताभ्यामभूष्यत वसुंधरा 1 गङ्गामृगाङ्कखण्डाभ्यां जटाभूरिव धूर्जटेः ॥ १२॥ मण्डलं साध्वधत्तां तौ नानावर्णमनोरमम्‌ । रातहदापयोवादौ माहेन्द्रमिव कामुकम्‌ ॥ १३ ॥ चक्राते च महाभागौ विभ्रमाभरणं भुवः। तुङ्गेश्र्वरं हरावासं कतिकाख्यं च पत्तनम्‌ ॥ १४ ॥ क्वचिन्मडवराज्यान्तः स्थाने चण्डातपोल्बणे । तत्प्रभावेन फलितं वृक्षैस्तत्क्षण ॥ १५ ॥

नास्यं सर्वैजनपरक्यं यश्चक्रे स महाकविः । देपायनमुनेरंरास्तत्काके चन्दकोभवत्‌ ॥ १६ ॥ तयोः प्रभावमाहात्म्यजिक्ञासा्थमिवोद्यता । प्रजाखु दुःसहा जातु व्यापदैवी व्यजुम्भत ॥ १७ ॥ पाकोन्मुखशरारच्छालिच्छन्नकेदारमण्डले ।

मासि भाद्रपदेकस्मात्पपात तुहिनं महत्‌ ॥ १८ ॥ तस्िन्विश्वक्षयोयुक्तकाटखाशहसितोपमे । न्यमज्ञञ्छाखयः साकं प्रजानां जीविताशया ॥ १९ ॥ अथासीत्छुत्परिक्षामजनप्रेतकुखाकुलः ।

प्रकारो निरयस्येव घोरो दुरभिक्षविषएवः ॥ २० ॥ पलीप्रीति सुतस्नेहं पितदाक्षिण्यमातुरः। कुक्षिभरिः श्चुदुत्तप्ो विसस्माराखिरो जनः ॥ २१ ॥ श्ुत्तापाद्यस्सरलजामभिमानं कुलोन्नतिम्‌ । अशनादंक्रियाघ्रातो लोकोटक्ष्मीकराक्षितः ॥ २२॥