पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ राजतरङ्गिणी

वार्ता चेदवगीतेयं सुबहुश्रोत्रसंकुले ।
काले तद्भृत्यपाशस्य तस्यैव द्रोहमुख्यता ॥ १६९६ ॥
श्वपाकस्कन्धमारूढो लब्ध्वा तास्ता विमाननाः ।
विपेदे यत्स कारायां युक्तं तत्तस्य कर्मणः ॥ १६९७ ॥
अत्तप्तो हर्षदेवस्तु प्रयागेणार्थितोसकृत् ।
प्रत्यग्रे पुत्रशोकेपि भोजनायाकरोन्मनः ॥ १६९९ ॥
गृहीतभोजनं जानन्प्राप्तं प्राप्तं स तापसम् ।
तमोरेर्बहिरैक्षिष्ट नीडाच्छिशुरिवाण्डजः ॥ १६९९ ॥
अपश्यञ्च कुटीं कृत्स्नां वेष्टितामेत्य शस्त्रिभिः ।
शुश्राव चाङ्गनद्वाराद्वार्यमाणार्गलाडूनिम् ॥ १७०० ॥
जानञ्जातं ततो द्रोहमङ्गनात्तापसाधमम् ।
स शस्त्रिणं मुक्तमेहीत्याह्वयन्तं व्यलोकयत् ॥ १७०१ ॥
मुक्तं विसृज्य कृत्वा च द्वारमुद्घाटिताररि ।
व्यक्तभीरादे लघ्वीं क्षुरिकामन्तिकस्थिताम् ॥ १७०२ ॥
एकस्तत्सविधं क्रूरः साहसाहंक्रियोन्मदः ।
आरुरोहाथ कृष्टासिधेनुः कवचितो भटः ॥ १७०३ ।।
तं राजा संकटकुटीरुद्धायामोप्यपातयत् ।
क्षितौ व्यायामकुशलो नावधीत्कृपया पुनः ॥ १७०४ ॥
पतितेन हतेनार्थी वराकेणामुना न मे ।
इत्यूचे दुरहंकारग्रस्तस्तस्मिन्नपि क्षणे ॥ १७०५ ॥
नीघ्रमुत्पाट्य निपतन्नेकोन्योप्युत्पतन्भटः ।
भयाद्भूमौ न्यपततां तं विलोक्योद्यतायुधम् ॥ १७०६ ॥
पृष्ठे पूर्व प्रविष्ट तिष्ठन्स्थानकनिष्ठुरः ।
‘स रुरोविव चामुण्डा रेजे दण्डाकृतिः क्षणम् ॥ १७०७ ॥

१ प्रविष्टस्य इति स्यात् ।