पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः

लोकैकचक्षुषि गते परलोकमर्के
लोकः स्वपित्यखिल एव सुखं गृहेषु ।
कोन्यो विचिन्तयितुमर्हतु विश्वमेत-
त्तिष्ठेन्मया विरहमेत्य कथं किलेति ॥ १६८५ ॥
पुत्रस्य स्नेहविश्वासः पूर्वमाप्तक्षये श्रुते ।
यथैकः प्रभवेन्नान्यस्तथा स्नेहोपि देहिनः ॥ १६८६ ॥
३८१
अहमेव हतं पुत्रं श्रुत्वा जीवितजीवितम् ।
तिष्ठामि स्वस्थवद्यत्र तत्रान्यो निन्द्यतां कथम् ॥ १६८७ ॥
इत्युक्त्वा विरते राशि पुनर्गुढं प्रयागकः |
प्रेरयत्तापसं भोज्यं कर्तुं ते भाजने त्यजन् ॥ १६८८ ।।
ह्यस्तन व्ययशिष्टं मे पर्याप्तं नास्ति वेतनम् ।
यते तथापीत्युक्त्वा स सखेद इव निर्ययौ ॥ १६८९ ॥
गोप्यं रहस्यभणितमत्यल्पहृदयातिथि ।
अमृतं पारंतमिव नाल्पसत्त्वैः सुदुर्जरम् ॥ १६९० ॥
कुल्यो मनोरथो नाम विप्रस्य वनवासिनः ।
सुहृत्तपस्विनस्तस्य तां कथामुपलब्धवान् ॥ १६९१ ॥
राशः संदर्य दायादं भवावो भूतिभाजनम् ।
इत्युक्त्वा तेन निन्ये स द्रोग्धृतां क्षुद्रतापसः ॥ १६९२ ॥
जज्ञे भृत्येन गर्हाण जातः सोन्त्येन केनचित् ।
सदृशं यत्सदसतोशपकं जन्म कर्मणोः ॥ १६९३ ॥
इल्लाराजस्तां प्रवृत्तिं बुद्धा ताभ्यां न्यवेदयत् ।
उच्चलाय समादिक्षत्कार्ये तत्र तमेव सः ॥ १६९४ ॥
केचित्तु भूतिभिश्चाख्यमिल्लाराजोपसर्पणे ।
कायस्थं कारणं प्राहुस्तयोस्तापसविप्रयोः ॥ १६९५ ॥

पारदमिव इत्युचितम् ।