पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ राजतरङ्गिणी

पर्यापतत्कालकरस्थभोगि-
संदर्शनेनेव मतिप्रदीपः ।
क्षिप्रं प्रशान्त्युन्मुखतामुपैति
विनाशकालेषु शरीरभाजाम् ॥ १६२९ ॥
तस्मिन्द्रोहसुभिक्षेपि यस्य मानवतः परम् ।
अनन्यालोकिनी दृष्टिर्भेजे कुलवधूव्रतम् ॥ १६३० ॥
नीलाथ्वीयः स बिम्बाख्यो डामरामिलितोहितैः ।
तदापि प्रययौ राज्ञो विस्मृतिं संश्रयार्थिनः ॥ १६३१ ॥
युगलकम् ॥
ततः प्रावर्तत त्यक्तुं वारि वारिमुचां गणः ।
क्षमामिव क्षालयितुं द्रोहस्पर्शेन दूषिताम् ॥ १६३२ ॥
भूर्निर्जना वृष्टिपातस्तमिस्रा दुःसहायिता ।
वैरिभीतिरिति प्राभूर्तिकं किं तस्य न दुःखदम् ॥ १६३३ ॥

इतिवृत्तानुरोधेन धिग्दुष्कर्मविधायिनाम् ।
अस्मर्तव्यमपि व्यक्तं नाम ग्राहिष्यतेधुना ॥ १६३४ ॥
सोमानन्दाभिधानस्य पूज्याः सिद्धस्य देवताः ।
सोमेश्वराभिधाः सन्ति काश्चित्पितृवनान्तरे ।। १६३५ ।।
तल्लाञ्छिताङ्गना तुङ्गतरुप्रच्छन्नवाटिका ।
अभूद्गुणाभिधानस्य कुटी क्षुद्रतपस्विनः ॥ १६३६ ॥
वारस्त्रिया स विरहभुजंगीतिप्रसिद्धया ।
भिश्चाख्यया समं भेजे चेष्टितं कुट्टनोचितम् ॥ १६३७ ॥
तस्य प्रतापगौरीशदेवागारान्तिकस्थितेः ।
कुटीं मुक्तेन तां निन्ये क्ष्माभृद्वस्तुं स तां क्षमाम् ॥ १६३८ ॥

१ डामरोमिलितोहितैः इति स्यात् । २ क्षपाम् इत्युचितम् ।