पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सकत्रमस्तरङ्; । ३,७९५

प्रस्यापयन्तः संभूति षटूत्रिंशतिकुलेषु ये । तेजस्विनो भास्वतोपि सहन्ते नोच्चकैः स्थितिम् ॥ १६१७ ॥ तेप्यन्तेनन्तपालाद्या राजपुत्रास्तमत्यजन्‌ । सान्द्रतां दधति ध्वान्ते स्थगिताश्वाः पदे पदे ॥ १६१८ ॥ वाहनाजोहिलमठपान्तं प्राप्यावतीर्णवान्‌ । स दण्डनायकेनापि तत्यज्ञे सोनुजन्मना ॥ १६१९. ॥ इहास्मच्छ्वशुरावासस्तत्र वस्तुमिमां निजम्‌ । वीक्ष्य ते स्थानमेष्यामीत्युक्त्वा व्याजेन सोचखत्‌ ॥ १६२०॥ यियासोरयुजं तस्य पाथेयार्थं परयागकः । ययाचेङ्गदमस्मै स प्रादात्सत्कून्न् तं पुनः ॥ १६२१ ॥ एकांवेशेषश्रीस्ततोवाशेषजीवितः । प्रयागन्नेषानुचरो नरपतिः समपद्यत ॥ १६२२ ॥ सूदश्चण्पकभ्चृत्यस्य जेखकाख्यस्य तत्क्षणम्‌ 1 मुक्तो नामान्तिकं प्राप्तो शरपतेरा्ततामगात्‌ ॥ १६२३ ॥ उदीपविहितैः खातेरभे दुःसंचरा क्षितिः । भ्राम्यतस्ताजुवाचेति नारी काचिदुहान्तरात्‌ ॥ १६२४ ॥ ततस्तीरे वितस्ताया निषप्णेस्मिन्प्रयागकः । गन्तुं जयपुरं कोमाज्हाव स नाविकान्‌ ॥ १६२५ ॥

स हि प्राक्संविदं चक्र तञव्येः सह शखिभिः।

चषं प्रेयाश्रयं नेत॑ भूमादेवस्य मन्दिरम्‌ ॥ १६२६ ॥ उच्चलाश्रयिणाप्यूचे भीमादेवेन येन सः ।

राज्ञोुगो गमिष्यामि प्रविष्टस्योपवेदानम्‌ ॥ १६२७ ॥ नोचरेयहतां नावमारुरोह न भरूपतिः।

नादोन्मुखः समासन्नवृषिपातभयाङुलः ॥ १६२८ ॥

१ सानुजन्मना इद्युचितम्‌ । २ निशाम्‌ इत्युचितम्‌ । ३ भीमादेव्य इति खाद्‌ ।