पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


पदातिप्रायसैन्यांस्तान्निहन्मः संहताव्रिपून् ।
पश्न्निपत्य तेः साकं श्येना इव विहंगमान्‌ ॥ १६०५ ॥
ततश्चिचलिषावेव राज्ञि तत्कटको दिशः।
स वृष्यम्बुहतो रग्ङ्प्रेक्षिलोक इवागमत्‌ ॥ १६०६ ॥
पारेवितस्तां प्रासेभ्यः पाथेयायात्मजन्मनः।
स शेयाराजजन्मभ्यो रत्नर्गैवेयकाद्यदात्‌ ॥ १६०७ ॥
आरामिकैस्तैः सम्प्रप्ते राजचिन्हे क्षणादिव ।
तेजःस्फारोजितो राजा गतश्रीर्दद्रुजनैः ॥ १६०८ ॥
पदे पदे भश्यमानसैन्योक्षपतलादिषु
स्थानेषु चाभ्रमीत्कश्चिन्न च तस्यापद्न्तिकम्‌ ॥ १६०९ ॥
संश्रयातर्थ्थथ वभ्राम सायं वेस्मानि मत्रिणाम्
प्रवेशं प्रददौ चास्य न कोपि द्वारि तस्थुषः ॥ १६१० ॥
प्रायोपवेशकुशलाः शक्तास्त्वन्ते न कुत्रचित्‌ ।
मिथ्यासंभावनाभूमिभूपानां ब्रह्यवन्धवः ॥ १६११ ॥
ये केपि देशे सन्तयस्मिस्तद्गेहेष्वास्धाया भ्रमन् ।
प्रविविक्षुर्ग्रृहान्प्राप कपिलाख्यस्य मन्रिणः ॥ १६१२ ॥
तस्सिल्लोहरकोट्टस्थे तत्पत्न्या स्थातुमार्थेत: ।
नौभिश्च कोट्टं गन्तुं न प्राविक्षद्दैवमोहित: ॥ १६१३ ॥
आर्तस्य तस्य तत्पुत्रैः पितृवद्रोहकारिभिः। |
ऋणिकै रुत्तमर्णस्य स्वं निःस्वैरेव् गोपितः ॥ १६१४ ॥
सदोषोस्मीति सोज्ञासीत्स्वयं श्रूण्वन्विगर्हणाम् ।
तदैव गोपिताशेषकृत्यो दुर्मन्रिभिः पुरा ॥ ९६१५ ॥
गृहीतसर्वनैराश्य पार्श्र्वस्थेष्वप्यविश्र्वसन् ।
अभूत्प्रडद्युस्रमुत्तीर्णो नितरां विरलानुग: ॥ १६१६ ॥

१ पारेवितस्तं इत्युचितम्‌ । २ गोपितम्‌ इ्युचितम्‌ ।