पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्रातृद्वारेश्ववारे च शेषा राजात्मजे पथि ।
हताश्वे पतिते सोभूद्द्केनान्वितो भ्रमन्
अनान्पुवन्राजसूनोर्वार्तां वावर्त्मनाप्यटन्॥ १५९४ ॥
गलितेहनि संप्राप वितस्तासिन्धुसंगमम्‌ ॥ १५९५ ॥
एवमाप्तान्परान्पुत्रमन्वेष्टुं प्राहिणोन्नृपः।
अन्येपि तन्मिष लब्ध्वा तस्य पार्श्वादवाचलन्‌ ॥ १५९.६ ॥
उत्कोचदायिना क्रुद्धं राजपुर्यादि विग्रहे ।
योग्यानसहता भृत्यान्निःसारः कटकः कृतः ॥ १५९.७ ॥
लोहरप्रष्थितौ विघ्रं राजपुजस्य कारितः।
प्रवेशितः पुरं वैरी राजन्यन्याहवाकुले ॥ १५९८ ॥
सर्वस्वध्वंसिना येन स एव नृपतेरभूत्‌ ।
तदाप्युचितकर्तव्य निषेद्धा दण्डनायकः ॥ १५९९ ॥
राज्ञः कृत्स्न्नावसन्नस्य शृण्वतो वहु मन्त्रितम् ।
नैकत्र रूढिः कतेव्ये काप्यधीरधियोभवत्‌ ॥ १६०० ॥
सर्वैर्यथा निखिलरन्ध्रमुखेन वम्शः
संपूरितो न खलु राब्दमपि प्रसूते ।
तैस्तैस्तथा बहुपथपरचयेन मन्त्रः
संकल्पितः किल न निश्चयमभ्युपैति ॥ १६०१ ॥
भाग्यक्षयस्यैतदेव लक्षणं प्राकृतोपि यत्‌ ।
अपृष्टः कथयेद्धा्र्ष्यान्मन्त्रं स्वहृदयोचितम्‌ ॥ १६०२ ॥
त्रैलोक्यनान्मा सूतेन शंसता दण्डनायकम्‌ ।
निरोध्य वल्गामित्यूचे भूयः क्ष्माभृद्रणोन्मुखः ॥ १६०३ ॥
एकानग्ङैः साश्ववारैः प्राग्जिंगायन्तत्सितामहः ।
तद्रच्छामोक्षपरटलोपान्तं तत्सग्रहेच्छया ॥ १६०४ ॥
3 वावत्मेना इति स्यात्‌ । २ उत्कोचादायिना इत्युचितम्‌ ।३ जिगाय त्वियततौमहः
इति खात्‌ ।