पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७१
सप्तमस्तरङ्गः


अत्रान्तरे मर्तुकामास्रतुं काश्चिन्रुपाण्गनाः । अश्मभिस्तत्परिजनैरभज्यत चतुभ्किका ॥ १५७० ॥
शाहिपुत्र्य्स्तदा ज्नात्व शत्रवः पतिता इति ।
मत्वा चतुष्किकाशृङ्गे ततोग्निमुददीपयन्‌ ॥ १५७१ ॥
वास्तव्या डामराश्चाथ ध्नन्तोन्योन्यमुदायुधाः ।
ज्वखतः क्ष्मापतिग्रहाभ्दाण्डागारादय्दुण्टयन्‌ ॥ १५७२ ॥
केचित्तत्र वधं प्रापुर्विपदं केचनात्यजन् ।
अदृष्टवस्तुसंप्रासिः केषांचिद्धास्यदामवत्‌ ॥ १५७३ ॥
सितेयं शार्करेत्येकः कपूरं वदनेक्षिपत्‌।
ततः सरिति तद्धाण्डं निदैग्धवदनो व्यधात्‌ ॥ १५७४ ॥
पामरैः स्वणचित्राणि केथित्स्वणेग्रदेच्छया ।
विनिर्दग्धानि वासांसि विचितं भस्म चादरात्‌ ॥ १५७५ ॥
अचिद्धमौक्तिकस्तोमः सिततण्डुलविभ्रमात्‌ ।
कचित्पामरनारीभिर्घर ट्टेषु विचूर्णितः ॥ १५७द ॥
वसत्यद्रुश्ये देशेस्मिन्खलीकारेण ताद्रुशा ।
एवं विडम्बिता लक्ष्मीर्न पुनः काप्यद्रुश्यत ॥ १५७७ ॥
विद्याधरीरिवोदात्तवेषाः क्ष्मापतिसुन्दरीः।
हरन्तो डामराः कूरा द्रुश्यन्ते स्म पदे पदे ॥ १५७८ ॥
वसन्तखेखाप्रमुखाः सस्रुषास्तत्र चक्रिरे ।
निर्यातदोषाः स्वान्देहात्राह्यः सप्तदशाग्निसात् ॥ १५७९ ॥
गृहाणां दह्यमानानामश्रूयत चटत्क्रुतिः।
गाढोष्मक्थमानाभ्रसिन्धुघोषप्रतीतिकृत्‌ ॥ १५८० ॥
श्रीपद्मश्रीप्रपापार्श्वस्थितस्तद्वीक्ष्य पार्थिवः। ५
आर्षं ऋोकमिमं शोकात्स्मृत्वापाटीत्पुनःपुनः ॥ १५८१ ॥