पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७०
राजतरङ्गिणी

स भयद्विगुणार्कांशुस्वेदप्रस्विन्नचिग्रहः।
पुनः पुनः क्षिप्यमाणस्त्रस्तवर्मांसयोर्निजैः ॥ १५५८ ॥
अनवस्थितपार्ष्ण्यन्ताघातप्रचलितं हयम्‌ |
निरोद्धुं बहुशः कर्षन्नष्टवल्गाग्रहं करम्‌ ॥ १५५९ ॥
खल्वाटसशीर्षपर्यन्तलम्बिनीः कुन्तलच्छटाः ।
प्रापयञ्श्रवणोपान्तं करेण गलितासिना ॥ १५६० ॥
लडत्प्रलम्बनिर्भूषश्रोत्रपालिलताच्छलात् ।
कालाहिनेव मूर्तेन वेष्टितोच्छुष्ककंदरः ॥ १५६१ ॥
निस्ताम्बूलतयोच्छुष्कौ जतुपीताविवासकृत् ।
ओष्ठावुक्षिप्य कृच्छ्रेण विह्वलो जिह्वया लिहन्‌ ॥ १५६२ ॥
कनीनिकासक्तरेणुक्षामधूसरमाननम् ।
उन्तानीकृत्य पृष्ठस्थाः पश्यन्दीनमनाः प्रियाः ॥ १५६३ ॥
परिभ्रमन्नङ्गनान्तः स्रस्तः स सदृशे जनैः ।
घह्निदानोद्यतास्ताश्च वारयन्करसंज्ञया ॥ १५६४ ॥
मल्लराजस्य वेश्माभूद्राजधान्यन्तिकेपि यत्‌ ।
तीत्वौ जनकचन्द्रेण तत्न बह्निरदीयत ॥ १५६५ ॥
राजधान्युन्मुखं दृष्ट्वा ज्वलन्तं वन्हिमागतम् ।
भेजे पलायनं भोजो राज्यं निश्चित्य हारितम्‌ ॥ १५६६ ॥
स शूलैर्विद्विषां भीमैर्नडैरिव तिरोहितम्‌ ।
द्वारं भित्वा तुरङ्गस्थः प्राङ्गणान्निर्ययौ बहिः ॥ १५६७ ॥
पञ्चषैः सादिभिः सार्धं लोहरौन्मुख्यमाश्रितः।
प्रतस्थे सेतुमुत्तीर्य सिंहराजमठाग्रगम् ॥ १५६८ ॥
यातस्य दृक्पथात्सूनोः सास्रुरालोकयन्दिशम् ।
राजाश्ववारैः सहितो वेश्मनां बहिरभ्रमीत् ॥ १५६९. ॥
१ कंधरः इत्युचितम् ।