पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६७
सप्तमस्तरङ्गः

समानप्रायवयसोः सर्वदोदामयोरभूत्‌ ।
यस्माज्ज्येष्ठकनिष्ठत्वं प्रक्रियारदितं तयोः ॥ १५२३ ॥
द्वित्रेष्वहःसु यातेषु क्रामंस्तां तां भुवं बली ।
उदतिष्ठद्राजधान्याः सविधादेव सूस्सलः ॥ १५२४ ॥
निर्दग्धुं कलशा “-"तत्प्रस्तुतं भूपतेः सुतः ।
वुप्पापराक्षिधो भोजदेवो योद्धुं विनिर्ययौ ॥ १५२५ ॥
आत्मवच्छङ्कमानेन कुमाराणां प्रदुष्टताम्‌ ।
यो भाव्यर्थबलात्पित्रा हतौजा विदधे सदा ॥ १५२६ ॥
कृतो गत्यन्तराक्षावात्तदानीं तु निरङ्कुशः ।
केषु केषु न युद्धेषु योधानामग्रणीरभूत् ॥ २५२७ ॥
प्रपितामतुल्यः स स्याच्चेत्प्रागेव वर्धितः ।
कुर्यादुत्साहसंपन्नो निर्दायादा न किं दिशः॥ १५२८ ॥
नानीतिविन्नाम कश्चित्प्रयोगस्तु विहीयते ।
अस्त्यविल्लभ्यते सर्वो विषयज्ञस्तु दुर्लभः ॥ १५२९ ॥
स राजसूनुरुद्दामविक्रमस्य रिपोरभूत्‌ ।
अत्युद्दामोधिकं जातस्तिमेरिव तिमिंगिलः ॥ १५३० ॥
कृतघ्नभावं पितरि प्रपन्ने
विगर्हणां नार्हति तत्प्रसूतिः ।
शल्कीभवेच्चेत्तिलमुज्झ्यते किं
तैलेन दत्तः कुसुमाधिवासः ॥ १५३६९ ॥
देवेश्वरात्मजः पित्थः पार्थिवेनाधिगौरवम् ।
वर्धितोप्यभजत्पापः प्रतिपक्षसमाश्रयम् ॥ १५३२ ॥
ततस्तदात्मजो मिल्लः प्रस्थिते सुस्सलाहवे ।
नृपेणार्थायमानोध्वखेदात्सावज्ञमीक्षितः ॥ १५२३ ॥

१ प्रस्तुते इत्युचितम् ।