पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
राजतरङ्गिणी

राजावकल्पयोः पत्न्यौ बाले सह्रणरह्ल्योः ।
स्नुषे मल्लस्यासमती सहजा चाग्निसाद्गते ॥ १४८७ ॥
सर्वोपभोगभागिन्यस्तदन्तःपुरयोषिताम्‌ ।
परिवाराङ्गना वह्नौ षट्चात्रैव विपेदिरे ॥ १४८८ ॥
महागृहाग्नितापेन शोकोष्णैश्च जनाश्रुभिः ।
तप्ताम्भसो वितस्तायास्तीरे वामे बभूव तत्‌ ॥ १४८९ ॥
प्रवर्धितायाः स्तन्येन द्रष्टुमक्षमया पयः ।
दास्यमानं निवापेषु पुत्र्यासश्चन्द्राख्यया समम्‌ ॥ १४९० ॥
धात्र्या परस्मिन्वै तस्मिंस्तीरे स्वान्तःपुरे स्थिता ।
माता भविष्यतो राज्ञोर्नन्दानिन्द्यकुलोद्भवा ॥ १४९१ ॥
महानसाग्निधूमेन संलक्ष्या वीक्ष्य पुत्रयोः ।
सोत्कण्ठं कटकौ सौधादुदग्दक्षिणदिक्स्थयोः ॥ १४९२ ॥
क्रियतां दिवसैरेव पुत्रौ शत्रोः पितृद्विषः ।
जामदग्न्यायितं वंशे शप्त्वेति नृपतिं सती ॥ १४९३२ ॥
अनिषण्णेव दी्प्ताग्नौ गृहे स्वं निरदाहयत्‌ ।
प्रनृद्यन्तीभिरालीभिरिव ज्वालाभिरावृरता ॥ १४९४ ॥
वधे दर्थनपालस्तु नृपे प्राप्ते प्रतिक्षणम्‌ ।
अत्यद्भुतैरन्तरायैरायुःशेषेण रक्षितः ॥ १४९५ ॥
वर्षमात्रावशेषायुर्यद्वा द्रोहेण रक्षितः ।
सोवमानस्य पूयस्य रोगजस्य च भुक्तये ॥ १४९६ ॥
कृष्णभाद्रनवम्यां तं वधं श्रुतवतोः पितुः ।
मल्लात्मजन्मनोः शोकः कोपेन निरपीयत ॥ १४९७ ॥
आवह्निपुरकग्रामान्प्रज्वलन्कोधवह्निना ।
अधावद्विजक्षेत्रं सोन्येद्युरथ सुस्सलः ॥ १४९८ ॥
१ अतरन्तिपुरकग्रामात् इति स्यात्‌ ।