पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६३
सप्तमस्तरङ्गः

स सुराभ्यर्चनं कुर्वन्नाहूतः परिपन्थिभिः ।
रेजे तेनैव वेषेण समराय विनिर्गतः ॥ १४७५ ॥
उपवीव्यक्षसूत्राङ्कपाणिर्दभोज्ज्वराङ्गुलिः ।
भस्मस्मेरललाटाङ्को जामदग्न्य इवापरः ॥ १४७६ ॥
स्नानार्द्रधवलश्यामलोलधम्मिललीलया ।
देहत्यागे प्रयागाम्बु धारयन्निव मूर्धनि ॥ १४७७ ॥
उष्णीषी वीरपट्टेन खेटकेनोष्णवारणी ।
सोसिधारातीर्थपान्थो दण्डी सङ्गेन दिद्युते ॥ १४७८ ॥
भोगे पुरस्कृताः केचियत्तद्भृत्याः पूर्वनिर्गताः ।
अमर्त्यनारीभोगेपि तस्यासन्नग्रभागिनः ॥ १४७९ ॥
द्वौ रय्यावट्टविजयौ द्विजौ पौरगवस्तथा ।
कोष्ठकः सज्जकाख्यश्च योधा युद्धे हता बभुः ॥ १४८० ॥
क्षतोप्युदयराजाख्यः क्षत्तायुःशेषसत्तया ।
प्राणैर्नियोगभागाजौ नाज्जकोपि व्ययुज्यत ॥ १४८१ ॥
विरोधियोधैर्नीरन्ध्रं द्वारमालोक्य सर्वतः ।
त्यक्तकार्यो ददौ झम्पां स तेषामेव मूर्धनि ॥ १४८२ ॥
शैवलेष्विव खङ्गेषु खेटकेष्वम्बुजेष्विव ।
जरसा धवलो भराम्यत्राजहंस इवाबभौ ॥ १४८३ ॥
क्षणाच्च ददृशे शातरारशङ्कुशताचितः ।
प्रवीरो वीरशयने सुप्तो भीष्म इवापरः ॥ १४८४ ॥
शोच्यं गतायुषो राज्ञः किं नाभूत्तस्य तादृशः ।
चिच्छेद यः रिरः पृष्ठे हयं च श्रमयन्स्मयात् ॥ १४८५ ॥
राज्ञी कुमुदङेखाख्या मल्लस्याला च वल्लभा । ॥
गृहेष्वजुहतां वीतिहोत्रे गात्राणि संभृते ॥ १४८६ ॥