पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
राजतरङ्गिणी


आबद्धपड्तयश्चर्चामुच्चलाश्रयिणीं व्यधुः ।
भूपालदर्शनेप्यस्तभीतयो राजसेवकाः ॥ १४६२ ॥
वेतनस्वीकृतैः सर्वैः शिक्षाधारी पुरस्कृतः ।
लोभावमानावुद्धोष्य योधश्चद्धां दरन्युधि ॥ १४६४ ॥
मन्दप्रतापतावाप्तौ नर्मोक्तया मर्मभेदकत्‌ ।
आहारादिक्षणे कर्ता प्रक्रियार्थनया कलेः ॥ १४७६५ ॥
अतीव प्रभुदानादिमादात्म्याख्यानकोविदः ।
एक एकोकरोद्योधः पृतनानां विसूत्रणम्‌ ॥ १४६६ ॥
श्रीलेखाभ्रातृसूनोर्यस्तनयो व्यड्डमङ्गलः ।
महजातीयकोपेन स राज्ञास्कन्द्य घातितः ॥ १४६७ ॥
मातुटस्यात्मजा मल्लपत्ययोस्तस्य गेहिनी ।
श्वश्चा समं स्ववसतीरादीप्य दहने मृता ॥ १४६८ ॥
मौनव्रतादिनियमच्छन्नकौर्योन्तकोपमः ।
करोत्यभ्यन्तरान्भिन्नान्मल्लः परमदाम्भिकः ॥ १४६९ ॥
तदेष पुत्रराज्येच्छुर्वाध्यतां निर्भयं रिपुः ।
शादिपुत्रीभिरित्यूचे तस्मिन्नवसरे नृपः ॥ २४७० ॥
स्वयं प्रादात्समास्कन्दं द्वारि स्थितवतः पुरः ।
तस्य प्राणार्थिनो वाञ्छापूर्त्यै मल्लश्च निर्ययौ ॥ १४७१ ॥
स हि द्वैराज्यसज्जाभ्यां पुत्राभ्यां प्रार्थितोपि सन्‌ ।
मुनिव्रतः सदाचारानुरोधान्नात्यजन्नृपम् ॥ १४७२ ॥
विश्वासाय परं राज्ञो भ्रातृन्राज्ञोर्भविष्यतोः ।
द्वैमातुरान्सहणादीन्नीवीं दत्त्वावसद्गृहे ॥ १४७३ ॥
आसेदुषे मुनिदशामाजन्मप्रीणिताग्नये ।
तदा स तस्मै चुक्रोध अत्यासन्नवधो नृपः ॥ १४७४ ॥