पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६१
सप्तमस्तरङ्गः


तं राजपुत्रं प्रस्थानमङ्गलान्ते विनिर्गतम्‌ ।
पुनर्व्यावर्तयामास दण्डनायकमोहितः ॥ १४५२ ॥
सा धीः स साहसारम्भस्तदवैव्हल्यमापदि ।
नष्टमेकपदे तस्य नादाकाले ह्युपस्थिते ॥ १४५४ ॥
लक्ष्मीतडिल्लता कीर्तिबलाका शौयैगर्जितम्‌ ।
प्रतापशक्रचोपं च भागधेयाम्बुदायुगम्‌ ॥ १४५५ ॥
धीशौर्यादिगुणेन भाग्यसमये प्रागेष एको नृपः
शक्रस्याक्रमणं क्रियेत न कुतोनेनेति संभाव्यते ।
मौग्ध्यं पङ्गुजडान्धवच्च स ततो गच्छन्नभाग्योदये
दत्तोनेन पद्क्रमो भुवि कथं नामेति संचिन्त्यते ॥१४५६॥
विरोधिंप्रतिबोधाय तत्रिसैन्यं विसर्जितम्‌ ।
नगरस्थमपि क्ष्मापात्पवासधनमादधे ॥ १४५७ ॥
दायादाश्रयणं राजभृत्याः सर्वेपि चक्रिरे ।
ये केचित्ववन्गेहे ते देहैरेव केवलम्‌ ॥ १४५८ ॥
पराश्रयपरं द्वित्रा न संकल्पमपि व्यधुः ।
कि वा स्तुतैस्तैर्ये स्त्रीवदमुञ्चन्नचिरादसून् ॥ १४५९ ॥
यां काणश्रावतीनर्तक्यन्वये कापि नर्तकी ।
पु्त्रीचके कापि जातां जयमत्यभिधाथ सा॥ १४६० ॥
भूत्वा गरृहीतकोमारा तरुण्युच्चलरागिणी ।
धनदुन्धावरुद्धात्वमभजन्मण्डलेरितुः ॥ १४६१ ॥
तस्मिन्हते तदैवास्तापत्रपोच्चलमाययौ ।
तयैव दैवयोगेन पट्ट्देव्या भविष्यते ॥ १४६२ ॥ »



9 चापश्च इत्युचितम्‌ । २ प्रतिरोधाय इति स्यात्‌ । २३ आददे इत्युचितम् ।