पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः । ३५९

असाध्यां सोपि निर्ध्याय विनिपातप्रतिक्रियाम् ।
न्याये निश्चित्य नैयत्यं कर्तव्ये प्रत्युवाच तम् ॥ १४३२ ॥
उपाययुक्तिप्रत्युक्ते कृत्ये कीर्त्यभिमानिनाम् ।
निःसंभ्रमैव प्रतिभा लोभेनाक्षोभिते हृदि ॥ १४३३ ॥
कृत्यं कृत्यविदो लब्धप्रसिद्धिपरिरक्षणम् ।
साम्राज्योपार्जनमुखो व्यापारस्त्वानुषङ्गिकः ॥ १४३४ ॥
गच्छञ्शरीरविच्छेदादपि भस्मावशेषताम् ।
कर्पूरः सौरभेणेव जन्तु: ख्यात्यानुमीयते ॥ १४३५ ॥
शान्तयोर्जीवितस्थानं द्वयमत्यद्भुतं द्वयोः ।
अनङ्गस्याङ्गनापाङ्गः स्तोतृजिह्वा यशस्विनः ॥ १४३६ ॥
ख्यातिसंरक्षणं नाम जन्तोः कैल्पान्तरस्थितिः ।
वर्तने कीर्तिकायस्य संपूर्णाः परमाणवः ॥ १४३७ ॥
धीरैर्विधिश्च निध्येयो विरोधिष्ववधानवान् ।
यस्तेषामुन्नतिधनध्वंसाय यततेन्वहम् ॥ १४३८ ॥
तुङ्गावपातनहठव्यसनी विधाता
स्वोत्पत्तिपद्मकुलजेपि सरोजषण्डे ।
संकोचिनि द्विजपतावपि शुद्धिवन्ध्ये
मातङ्गहस्तपतनैः कुरुतेवमानम् ॥ १४३९ ॥
ये हठापातिनो धातुरियं ख्यातिनिपातने ।
रक्षितुं समुपेक्षन्ते न तैः किं नाम रक्षितम् ॥ १४४० ॥
जाति: क्ष्माभृति वंशजाश्रयतया ख्यातिप्रतिष्ठामिमा-
मुद्दीप्यानलमुज्झितस्ववपुषः केप्यत्र वेत्राङ्कुराः ।
त्रातुं हन्त विदन्ति ये न विधिना क्रुद्धेन पृथ्वीभृता
द्वारि द्वाःस्थकरैर्गतागतखलीकाराणि संप्रापिताः ॥१४४१॥

१ न्याय्ये इत्युचितम् | २ कल्पान्तरस्थितेः इत्युचितम् । ३ पृथ्वीभृतां इत्युचितम् ।