पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ राजतरङ्गिणी

वैशाखरज्जोरिव कर्षकाभ्यां
पर्याययोगेन कृते विकर्षे ॥ १३९९ ॥
समग्रशक्तेरेकेनाप्याशाकान्तस्य भूपतेः ।
वैरी सर्वाङ्गहीनोपि राज्यमायुश्च कर्षति ॥ १४०० ॥
यत्र द्विषस्तत्र याहि क्रान्तां क्रान्तां च मेदिनीम् ।
पातार्थी न चिरादेवं पुनर्जयमवाप्स्यसि ॥ १४०१ ॥
विधुरेपि विधौ शूरसहस्रपरिवारितैः ।
पतद्भिराहवे भूपैः ख्यात्याभिख्योपलभ्यते ॥ १४०२ ॥
नृत्यच्छिन्नशिरोधरोद्धुरनटे ज्यालावुवीणागुण-
प्रक्वाणिन्युदयच्छिवामुखशिखिज्वालाप्रदीपाङ्कुरे ।
धन्याः केप्युपलभ्य वीरशयने शान्ताभिमानज्वरो-
ल्लाघश्लाघ्यशरीरतासफलितस्निग्धाशिषः शेरते ॥१४०३ ॥
उदात्तमित्यन्तकृत्यं संचिन्त्य कितवा इव |
राज्ये भजन्ते दीव्यन्तः क्षत्रियास्त्रासहीनताम् ॥ १४०४ ॥
मत्रान्तरानुयोक्तारं तदप्युत्सृज्य मन्त्रितम् ।
परुषं प्राप्तकालं च ते निःश्वस्य तमब्रुवन् ॥ १४०५ ॥
उत्कर्षवदसुंस्त्यक्तुमपि शक्नोषि संकटे ।
अन्यथानुचितं किंचित्प्राप्स्यस्यहितचिन्तितम् ॥ १४०६ ॥
स तानुवाच स्वं हन्तुं न शक्तोहं ततो मयि ।
भवद्भिरेव विषमे प्रहर्तव्यमुपस्थिते ॥ १४०७ ॥
गिरं कापुरुषस्येव क्लैव्यग्रस्तस्य तां प्रभोः ।
सवाष्पास्तेनुशोचन्तः पुनरेवं बभाषिरे ॥ १४०८ ॥
प्रतीकाराय नः शक्तिर्न चेद्दैवहतौजसाम् ।
प्रत्युतैवंविधे कृत्ये प्रसरेयुः कराः कथम् ॥ १४०९ ॥