पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{|left|center=सत्पमस्तरङ्ग:|right=३५५}}


अनुद्योगश्च लज्जा च भयं द्वैधं मत्त्रिणाम् । भूभृतां व्यसनोल्लासे शत्रवो न तु गोत्रिणः ॥ १३९३ ॥ काये न पश्येदलस: स्वयं यो भृत्येषु विन्यस्तसमस्तकृत्यः । यष्टयाश्रयस्येव विनष्टद्दष्टे: पदे पदे तस्य किलोपघातः ॥ १३९४ ॥ लज्जेहमस्य स्वयमात्तशस्त्र: स्वल्पस्य शत्रो: कल्यन्नवज्ञाम्‌ । एवं किलादीर्घमतिर्ददाति स्वयं प्रवृद्धिं त्रपया विमुग्धः ॥ १३९५ ॥ कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति । अयं प्रथीयानयमप्रतिष्ट इत्येष निषठानुचितोभिमानः ॥ १३९६ ॥ पराभवाधायि भयं जिगीषोः सर्वाङग्ंवैकल्यहतत्वमेव | येनाभियुक्तः स समस्तसंप- त्पूर्णोपि वैकल्यहतत्वमेति ॥ १३९७ ॥ लव्धस्थितिः स्फीतविभूतिपात्रं दीनोभियोक्ता परपिण्डवृत्तिः । आद्ये कथं नाम पराभवः स्या- द्भयं भवेन्चेह न तत्प्रभाव: ॥ १३९८ ॥ अमात्यवैमत्यवशेन निष्ठा द्दष्टा न कार्यस्य तर्नायसोपि|