पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५३
सप्तमस्तरङ्गः


वैमुख्येन व्रजन्कुर्यात्सां मुख्यैरन्तरा विधिः ।
प्रत्यागमभ्रमं सिंह इव व्याव्रुत्य वीक्षितैः ॥ १३७० ॥
अथ लब्धबलश्चन्द्रराजोमन्दोद्दमोविशत् ।
विजयक्षेत्रमाकर्षन्कटकं दशधाष्टधा ॥ १२३७१ ॥
तुलाधर इव स्रष्टा साम्यभङ्गं न चक्षमे ।
तदा द्वयो: कटकयोस्तुलायाः पुटयोरिव ॥ १९३७२ ॥
प्राप्ते यतस्तृतीयस्मिन्दिवसे मण्डलेशितुः ।
अकालवृर्ष्टिविवशं लहरे व्यद्रवद्वलम्‌ ॥ १३७२ ॥
शीतवातहता योधा मग्ना: केदारकर्दमे ।
तुरगासितनुत्रादि द्राक्तिर्यन्च इवामुचन्‌ ॥ १३७४ ॥
उञ्चलेन ततो रक्ष्यमाणमप्यार्द्रचेतसा ।
प्राप्तं जनकचन्द्राद्या निजघ्नुमेण्डलेश्वरम्‌ ॥ १२७५ ॥
हर्षभूभृद्भृत्यवर्गे द्रोहशङ्काङ्किते परम्‌ ।
कलेवरव्ययात्कीर्तिः क्रीता तेनैव मन्त्रिणा ॥ २२३७६ ॥
ध्रुवं संस्पर्ध॑तो वन्द्या देवशर्मादयोस्य ते ॥
न चेत्कोपि विपर्यासे दोषमुद्धोषयेज्जनः ॥ १३५७७ ॥
लवन्योन्मूलनारातिव्यूहव्यामोहनादय: । ।
विध्यधीने फले ध्याते स्तुत्याः कस्य न तत्क्रिया:॥ २२३७८॥
किं पातालतमो न हन्ति हिमगुः किं नो विषं भीतये
पानीयं गिलतः किमान्तरशिखिध्वस्त्यै न धान्वन्तरिः ।
सर्वत्रैकपदे प्रयात्यफलतां वाच्यो जडो नाम्बुधिः
सिद्धेर्दैवविधेयतां विमृषतां स्तुत्यैव वस्तुज्ञता ॥ १३७९ ॥
स्वामिकृत्योद्यमस्त्युत्यसूतिषु स्त्रीषु पूज्यताम्‌ । ।
गज्जा तज्जननी स्वस्य नमस्यन्त्यविशान्चिताम्‌ ॥ १३८० ॥