पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५२ राजतरङ्गीणी

सुस्सलापातकल्पान्तं विशङ्कखयापि सहेलक: ।
तैस्तैर्भग्नैर्वलै: साकं नगरं प्राविशत्ततः ॥ १३५८ ॥
एवमभ्येत्य नृपतौ सुस्सलेन विसूत्रिते ।
अवाप तारमूलस्थः प्रतिष्ठां पुनरुच्चल: ॥ १३५९ ॥
विभ्यद्धिस्तुरगानीकात्पत्तिप्रायै: स डामरै: ।
आनिन्ये शैलदुर्गेण भूयो लहरवर्त्मना ॥ १३६० ॥
राजाप्युदयराजाख्यं कृत्वा द्वारपति पुनः ।
प्राहिणोदुच्चलं जेतुं लहरं मण्डलेश्वरम्‌ ।॥ १३६२ ॥
ततः पद्मपुरं प्रात्पे मातुले मल्ल्जन्मनो: ।
न कोपि कम्पनं भूपान्मन्री त्रासातुरोग्रहीत् ॥ १३६२ ॥
को मेस्तीति विनिःश्वस्य वदतोथ महीपतेः ।
अधिकारस्रजं दस्ताच्चन्द्रराजः समाददे ॥ २३६३ ॥
अनाशीः शयने मृत्युर्येषां तेषां स वंशजः ।
श्रीजिन्दुराजसुख्यानामोौचित्यं प्रत्यपद्यत ॥ १३६४ ॥
स द्वौणिरिव निर्नष्टे काले सेनापतिः कृतः ।
निर्गत्य तत्पद्मपुरादरिसैन्यं न्यवारयत्‌ ॥ १३६५ ॥
विपक्षः कम्पनेश: स तेन क्षमां क्रमता शनैः ।
नवम्यां शुक्ल्न्भ्रसो हतोवन्तिपुरान्तरे ॥ १३६६ ॥
स हि गोवर्धनधरोपान्ते कु्र्वद्भिराहवम् ।
स्वसैन्यैर्वर्जितो गीतं श्रुण्वन्परिमितानुग: ॥ १३६७ ॥
प्रविश्यारिहयारोहैर्वितस्तातीरवर्त्मना ।
प्राप्तोकस्माद्धधं लेभ्रे प्रमत्तानां शुभं कुतः ॥ १३६८ ॥
प्रहितं चन्द्रराजेन क्ष्मापतिर्वीक्ष्य तच्छिरः ।

भूयो जयाशामकरोदा नु कूल्यं विदन्विधेः ॥ २३६९ ॥