पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० राजतरङ्गिणी

अभितेव्धाविवायाते राजसैन्ये द्विषद्बलम् ।
मण्डलेश्वर एवान्तः प्रविष्टो निरनाशयत् ॥
अथोच्चलबले भने विदः केपि जाङ्घिकाः ।
श्रान्ता राजविहारं च प्राविशन्केपि डामराः
त्रिल्लसेनाभिधं दृष्ट्वा प्रविष्टं डामरं परे ।
उच्चलोसाविति भ्रान्त्या विहारं तमदाहयन् ॥ १३३६ ॥
सोमपालाभिधेनारिहयारोहान्तरे चिरम् ।
१३३४ ॥
१३३५ ॥
कुर्वन्दर्शनपालस्य पितृव्येन सहाहवम् ॥ १३३७ ॥
यत्नाजनकचन्द्राद्यैर्मानी व्यावर्तितो रणात् ।
परिहासपुरात्प्रायान्मृत्युवकादिवोच्चलः ॥ १३३८ ॥
वितस्तां गौरिकाबालग्रामात्तीर्त्वा हयान्वितः ।
स डामरैः सह पुनः प्रययौ तारमूलकम् ॥ १३३९ ॥
जयेन तावन्मात्रेण कितवोल्प इवोन्मदः ।
राजा प्रशंसन्नानन्दं राजधानी न्यवर्तत ॥ १३४० ॥
जीवन्तमप्यरिं श्रुत्वा न पश्चादलगत्स यत् ।
आसन्नुच्छ्रसितास्तेन भङ्गभाजोोप डामराः ॥ १३४१ ॥
यातान्पलाय्य ताञ्ज्येष्ठामूलीये मासि सर्वतः ।
भूयोपि संघटयितुं स्थिरधीरैच्छदुच्चलः ॥ १३४२ ॥
स्वदोर्मात्रसहायस्य परायत्तस्य मानिनः ।
दुर्भिक्षान्तर्महोद्योगः स तस्य विषमोभवत् ॥ १३४३ ॥
तन्मध्येतिदरिद्रोपि संप्राप्तं स ररक्ष यत् ।
तमुत्पाट्यानयद्राजा श्रीपरीहासकेशवम् ॥ १३४४ ॥
तस्मिन्विघटिते पांसुः कपोतच्छदधूसरः ।
रोदसीछादनं हर्षशीर्षच्छेदावधि व्यधात् ॥ १३४५ ॥