पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

पृथिव्यां वीरभोज्यायां क्रमो वा क्वोपयुज्यते ।
वीरस्य च सहायोस्तु कः स्वबाहुद्वयात्परः ॥ १२८८ ॥
दिष्ट्या तदनुकम्प्यानां मूर्ध्नि हस्तमिवास्पृशन् ।
काश्मीरकाणां भूपानां नाभूवं कुलपांसनः ॥ १२८९ ॥
तस्माद्द्रक्ष्यथ मे शक्तिमित्युक्त्वा निर्गतस्ततः ।
विजयाय स पत्तीनां शतेनानुगतोचलत् ॥ १२९० ॥
निहतं शशमादाय तस्याग्रे कश्चिदाययौ ।
स तेन सुनिमित्तेन प्राप्तां मेने रिपुश्रियम् ॥ १२९१ ॥
अरघट्टघरट्टादिकृष्टिमुत्सृज्य निर्गताः ।
डामरा वाट्टदेवाद्यास्तं यान्तमुपतस्थिरे ॥ १२९२ ॥
कटकस्थस्य संग्रामपालस्यायातमन्तिकात् ।
तद्देव्यो राजपुर्यन्तः खिन्नं निन्युः प्रसन्नताम् ॥ १२९३ ॥
भुक्त्वा तद्वसतेर्गच्छन्स्वावासं स दिनात्यये ।
सैन्यैः कलशराजस्य दत्तास्कन्दोभवद्वहिः ॥ १२९४ ॥
राशीभिर्निर्गमात्तस्मिन्द्वारं संरोध्य वारिते 1
तदीयाः सैनिका युद्धे लोष्टवट्टादयो हताः ॥ १२९५ ॥
मध्यं प्रविश्य शमिते प्रधानैस्तत्र संयुगे ।
सोल्पसैन्योपि संवृत्तः सुतरामल्पसैनिकः ॥ १२९६ ॥
चैत्रस्य पौर्णमास्यंतः कृच्छ्रमप्यनुभूतवान् ।
वैशाखासितपञ्चम्यां यात्रामत्रस्तधीर्व्यधात् ॥ १२९७ ॥
विसृज्य वैट्टदेवादीन्विप्लवाय स्ववर्त्मभिः |
आललम्बे प्रवेशेच्छां क्रमराज्याध्वना स्वयम् ॥ १२९८ ॥

१ पौर्णमास्यां तत् इत्युचितम् | २ वादेवादीन् इति स्यात् । ३४६