पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२३ राजतरङ्गिणी

एवं मडवराज्यं स कत्वा निर्नष्टडामरम्|

अधावत्क्रमराज्योर्वीं कर्तुं तामेव पद्धतिम्‌ ॥ १२४० ॥ अवश्यं न भविष्याम इति निश्चित्य डामराः । चक्रिरे क्रमराज्यस्था लौलाहे सैन्यसंग्रहम्‌ ॥ १२४१ ॥ तैः सर्वेर्दत्तसंग्रामैः कुर्वद्धिः कदनं महत्‌| आस्ते स्म तत्र सुचिरं निरुद्धो मण्डलेश्वरः ॥१२४२ ॥ किमन्यद्राक्षस: कश्चित्सुरतीर्थर्षिपूजितम्‌ । निहन्तुं मण्डलमिदं हर्षव्याजादवातरत्‌ ॥ १२४२ ॥ उल्लासो रात्रिषु दिने स्वापः क्रौर्यमुदग्रता । अवाङ्मयत्वं कर्तव्ये दक्षिणेशोचिते रतिः ॥ १२४४ ॥ इत्यादयस्तस्य केचिद्धर्मा नक्तंचरोचिताः । तथाहि तत्कालभवैः प्रियाः प्राज्ञै: प्रकीर्तिताः ॥ १२४५ ॥

अत्रान्तरे मल्लसूनुः कनीयान्यौवनोन्मदः । 

लक्ष्मीधरस्य गेहिन्या हृदयाह्रादकोभवत्‌ ॥ १२४६ ॥ सा हि राजसुते तस्मिन्संसक्ता प्रातिवेश्मिके । नारज्यत निजे पत्यौ वानरप्रतिमाकृतौ ॥ २२४७ ॥ ज्ञातीनगण्यान्हत्वान्यान्कस्माद्राज्यार्हलक्षणौ ।

नावधीरुद्धतावेतौ राजन्नुचलसुस्सलौ॥ १२४८ ॥ 

इति लक्ष्मीधरेणेर्ष्यारोषादुक्तोपि भूपतिः । न चुक्रोधानुतापार्तिं पूर्वज्ञातिवधाद्गतः ॥ १२४९ ॥ स्वयमन्यमुखेनापि स तेनोक्तस्ततोसकृत्‌ । 6 घाते तदौद्धत्यं ध्यात्वा साध्वसमादधे ॥ १२५० ॥ ˆ ज्ञातिप्रीत्यनुवृत्यादि तेन विस्मरता ततः । संमत्र्य मन्त्रिभिः सार्ध्ं दध्रे तद्वधनिश्चय: ॥ १२५१ ॥