पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः । ३४१

घ्नता लवन्यान्नु न्नद्धकुन्तलोद्धकुन्तलो विकटाकृतिम्|
जीवन्मडवराज्यान्तस्तेन विप्रोपि नोज्झित:||॥ २२२९. ॥
लवन्यबुद्ध्या शूलानि पान्थैरप्यथ रोपितैः ।
भीमरूपाभवद्धूमिर्भैरवस्य महानसः ॥ १२२३० ॥
शुले लवन्यस्यैकस्य क्रूरां विन्यस्यतो वधूम्‌ ।
ययुः सर्वे दिशो भीता लवन्या मण्डलेश्वरात् ॥ १२३१॥
केचिद्वुभुजिरे तेषां गोमांसं म्लेच्छभूमिषु ।
अरघट्टघरट्टादिकृष्टा: के चिदवालगन्‌ ॥ १२३२ ॥
प्राहिणोत्प्राभृतं भूरि भै रवाय महीभुजे ।
लवन्यमुण्डमालालीरखण्डा मण्डलेश्वरः ॥ १२३३ ॥
तोरणावलयो राजद्वारेदृश्यन्त सर्वतः ।

डामराणां करोटिभिर्घटीभिरिव निर्भराः ॥ १२३४ ॥
द्वारे कङ्कणवस्त्रादि लम्बमानं नृपौकस: ।

नेता डामरमुण्डस्य यः कोपि स किलासदत्‌ ॥ १२३५ ॥
भोक्तुं डामरमुण्डानि व्याप्ता विस्तीर्णतोरणाः ।
विदधुर्कगृघ्रङ्काद्या राजद्वारोपसेवनम्‌ ॥ १२३६ ॥
यत्र यत्रास्त भूपालस्तत्र तत्र व्यधुर्जनाः । १
लवन्यमुन्डैरुच्चण्डैर्विस्तीर्णास्तोरणस्रज:||
गन्धेनाशुचिना घ्राणं कर्णौ भीमै: शिवारुतै: ।
अखिद्यत शवकीर्णे श्मशान इव मण्डले ॥ १२३८ ॥
बलेरकप्रपाप्रन्ताल्लोकपुण्यावधि व्यधात्‌ ।
एकश्रेणीं मण्डलेशो डामरै: शूलकीलितै: ॥ १२३९ ॥

१ विकटाक्रतिः इत्य॒चितम्‌ 1 २ कष्टौ इति स्यात्‌ । ३ व्याप्त विस्तीणं इति स्यात्‌ 1