पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
राजतरङ्गिणी

अहारि काञ्चनस्थाली यैः पार्थिवगृहादपि ।
सत्यप्यहस्करे जघ्रुस्तस्करास्तादृशा विशः ॥ १२१७ ॥
प्रवर्धमाने मरके कन्दितध्वनिर्भरः ।
निर्घोषः प्रेतवाद्यानां न व्यरंसीद्दिवानिशम्‌ ॥ १२१८ ॥
उद्दीपव्रुडितग्रामे वत्सरे पच्ञसप्तमे ।
अखण्डं सर्वभाण्डानां दुर्भिक्षमुदजृम्भत ॥ १२१९ ॥
दीन्नाराणां धान्यखारिः प्राप्याभूत्पच्ञभिः शतैः।
दीन्नारेणाभवल्लुभ्यं मार्द्वीकस्य पलद्वयम्‌ ॥ १२२० ॥
ऊर्णापलस्य दीन्नारैः क्रयः षड्भिरजायत ।
लवणोषणहिङ्कादेरभिधाप्यास्त दुर्लभा ॥ १२२१ ॥
शवैर्नद्योभवन्नम्भःसंसेकोच्छूनविग्रहैः ।
छन्नतोया गिरिस्रस्तैश्छिन्न्दारुवनैरिव ॥ १२२२ ॥
एतद्भयवहिता राजधानी दृश्यते ।
ध्यात्वेति सर्वतो राजा द्रुमाणां छेदमादिशत्‌ ॥ १२२३ ॥
सप्रसूनकला वृक्षा गृहस्था इव पातिताः ।
कुटुम्बैरिव रोलम्बैरशोच्यन्त पदे पदे ॥ १२२४ ॥
प्राणापहं महादण्डं तथार्तेपि जने नृपः ।
हलावरुग्णे वृद्धोक्षे गण्डशैलमिवाक्षिपत्‌ ॥ १२२५ ॥
निपीड्य लोकं कायस्थ्यैर्महादण्डव्यवस्थया ।
पुरग्रामादिषु क्वापि न मृदप्यवशेषिता ॥ १२२६ ॥
अथोल्बणत्वं संप्राप्तान्निहन्तुं सर्वडामरान्‌ ।
सदण्डभृदिव क्रुध्यन्नादिक्षन्मण्डलेश्वरम्‌ ॥ १२२७ ॥
पूर्वं मडवराज्योर्वा होलडान्तः स डामरान्‌ ।
दत्तास्कन्दोवधीत्तांस्तान्कुलाये विहगानिव ॥ १२२८ ॥